SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ અધ્યાત્મકલ્પદ્રુમ સૂક્ત- રત્ન - મંજૂષા १93 ६/२ आपातरम्ये परिणामदुःखे, सुखे कथं वैषयिके रतोऽसि ? । जडोऽपि कार्यं रचयन् हितार्थी, करोति विद्वन् ! यदुदर्कतर्कम् ॥८॥ १०/१८ दुःखं यथा बहुविधं सहसेऽप्यकामः, कामं तथा सहसि चेत् करुणादिभावैः । अल्पीयसाऽपि तव तेन भवान्तरे स्यात्, आत्यन्तिकी सकलदुःखनिवृत्तिरेव ॥९॥ १०/२५ शीतात् तापान्मक्षिकाकत्तृणादि स्पर्शाद्युत्थात् कष्टतोऽल्पाद् बिभेषि । तास्ताश्चैभिः कर्मभिः स्वीकरोषि, श्वभ्रादीनां वेदना धिग् धियं ते ! ॥१०॥ १०/१२ आत्मानमल्पैरिह वञ्चयित्वा, प्रकल्पितैर्वाक्तनुचित्तसौख्यैः । भवाधमे किं जन ! सागराणि, सोढाऽसि ही नारकदुःखराशीन् ? ॥११॥ ६/९ विमोासे किं विषयप्रमादैः, भ्रमात् सुखस्यायतिदुःखराशेः? । तद्गर्धमुक्तस्य हि यत् सुखं ते, गतोपमं चायतिमुक्तिदं तत् ॥१२॥ १०/१४ पतङ्गभृङ्गेणखगाहिमीन द्विपद्विपारिप्रमुखाः प्रमादैः । शोच्या यथा स्युर्मृतिबन्धदुःखैः, चिराय भावी त्वमपीति जन्तो ! ॥१३॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy