________________
૧૨૨
यतिहिनङ्कृत्य सूडत रत्न
-
- મંજૂષા
२४१ यन्त्र मुनिकृते क्रीतं न वापि तद् यत्परस्य न गृहीतम् ।
"
प्रामित्यमभिहृतञ्च तत्तु वस्त्रं मुनेरर्हम् ॥५५ ॥
२४२ वस्त्रे खानाञ्जन- कर्दमलिते विकुश्तेि जीर्णे ।
मूषकजग्धे दग्धे, जानीहि शुभाशुभं भागैः ॥५६॥ २४३ कृतनवभागे वस्त्रे, चत्वारः कोणकास्तदन्तौ द्वौ । तत्कर्णपत्रिके मध्ये वसनं भवेदेकः ॥५७॥ २४४ चत्वारः सुरभागाः, तेषु भवेदुत्तमो मुनिर्लाभ: ।
द्वौ भागौ मानुष्यौ, भवति तयोर्मध्यमा लब्धिः ॥ ५८ ॥ २४५ द्वावासुरौ च भागी, ग्लानत्वं स्यात् तयोस्तदुपभोगे । मध्यो राक्षसः तस्मिन् मृत्युं विजानीहि ॥५९॥ २४७ तुम्बमयं दारुमयं पात्रं मृत्स्नामयञ्च गृहीयात् ।
यदकल्यं कांस्यमयं ताम्रादिमवञ्च तत् त्याज्यम् ॥६०॥ २५२ उष्णोदकं त्रिदण्डोत्कलितं, पानाय कल्पते यतीनाम् ।
ग्लानादिकारणमृते, यामत्रितयोपरि न धार्यम् ॥ ६१॥ २५४ संसृष्टाऽसंसृष्टोद्धृताऽल्पलेपा तथोद्गृहीता च ।
प्रगृहीतोज्झितधर्मा चैताः पिण्डेषणाः सप्त ॥ ६२ ॥ २६६ कुर्याज्जघन्यतोऽपि, स्वाध्यायं श्लोकषोडशकमानम् । विश्राम्येत तत्क्षणमथ, देहे तसेऽन्यथा रोगः ॥६३॥ २७० संयोजनाप्रमाणाद्वारा धूमच हेतवः षट् षट् । इति पञ्चविधा ग्रासैषणा, मता भोजने तत्र ॥६४॥ २७४ संयमवृद्ध्यै वैयावृत्त्यार्थं वेदनाऽधिसहनाय । ईर्याशुद्ध्यर्थं प्राण-वृत्तये धर्मचिन्तायै ॥६५॥
"