SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ઓઘનિર્યુક્તિ ૧૦૧ भा.४९ किं पुण जयणाकरणुज्जयाण दंतिदियाणं गुत्ताणं । संविग्गविहारीणं, सव्वपयत्तेण कायव्वं ॥५३॥ भा.४७ तित्थगरवयणकरणे, आयरियाणं कयं पए होइ । कुज्जा गिलाणस्स उ, पढमालिअ जाव बहिगमणं ॥५४॥ नि.१२० चक्के थूभे पडिमा, जम्मण निक्खमण नाण निव्वाणे । संखडि विहार आहार, उवहि तह दंसणट्ठाए ॥५५॥ नि.१२१ एते अकारणा संजयस्स, असमत्ततदुभयस्स भवे । ते चेव कारणा पुण, गीयत्थविहारिणो भणिआ ॥५६॥ नि.१७३ समणाणं सउणाणं, भमरकुलाणं च गोउलाणं च । अनियाओ वसहीओ, सारइआणं च मेहाणं ॥५७॥ नि.१९८ मुत्तनिरोहे चक्खू, वच्चनिरोहे य जीवियं चयइ । उड्डनिरोहे कोढे, गेलन्नं वा भवे तिसु वि ॥५८॥ नि.२२८ मज्जारमूसगाइ य, वारए नवि अ जाणुघट्टणया । दो हत्थे य अबाहा, नियमा साहुस्स साहूओ ॥५९॥ नि.२२९ भुत्ताभुत्तसमुत्था, भंडणदोसा य वज्जिया होति । सीसंतेण व कुटुं तु, हत्थं मोत्तूण ठायंति ॥६०॥ नि.२७३ पडिलेहणं करेंतो, मिहो कहं कुणइ जणवयकहं वा । देइ व पच्चक्खाणं, वाएइ सयं पडिच्छइ वा ॥६१॥ नि.२७४ पुढविआउक्काए, तेऊवाऊवणस्सइतसाणं ।। पडिलेहणापमत्तो, छण्हं पि विराहओ होइ ॥६२॥ नि.२७७ जोगो जोगो जिणसासणंमि, दुक्खक्खया पउंजंतो । अण्णोण्णमबाहाए, असवत्तो होइ कायव्वो ॥६३॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy