SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ १०० વયનિતિના સૂત - ૨૮ - મંજૂષા " नि. ७५४ जे वि न वावज्जंति, नियमा तेसिंपि हिंसओ सो उ । सावज्जो पओगेण सव्वभावओ सो जम्हा ॥४२॥ नि.७५५ आया चेव अहिंसा, आया हिंस त्ति निच्छओ एसो । जो होइ अप्पमत्तो, अहिंसओ हिंसओ इयरो ॥ ४३ ॥ नि.७६० जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला, अज्झत्थविसोहिजुत्तस्स ॥४४॥ नि.६१ वज्जेमित्ति परिणओ, संपत्तीए विमुच्चई वेरा । अवतो विन मुच्चइ, किलिट्ठभावो त्ति वा जस्स ॥४५॥ नि.५३९ वेयावच्चे अब्भुट्ठियस्स, सद्धाए काउकामस्स । लाभो चैव तयस्सस्स अहीणमणसस्स ॥४६॥ नि.५३६ लाभेण जोजवतो, जड़णो लाभंतराइयं हणड़ । " कुणमाणो य समाहिं, सव्वसमाहिं लहइ साहू ॥४७॥ नि.६११ सुत्तत्यधिरीकरण, विणओ गुरुपूचा सेहवहुमाणो । दाणवतिसद्धवुड्डी, बुद्धिबलवद्धणं चेव ॥४८॥ नि.६१२ एएहिं कारणेहि उ, केइ सहुस्स वि वयंति अणुकंपा । गुरुअणुकंपाए पुण, गच्छे तित्थे च अणुकंपा ॥४९॥ भा.१२७ आयरियअणुकंपाए, गच्छो अणुकंपिओ महाभागो । गच्छाणुकंपाए, अव्वोच्छित्ती कया तित्थे ॥ ५० ॥ नि. २१६ तिणि दिणे पाहुन्नं, सव्वेसिं असइ बालवुड्डाणं । जे तरुणा सग्गामे, वत्थव्वा बाहिं हिंडंति ॥५१॥ भा. ४८ जड़ ता पासत्थोसण्ण-कुसीलनिण्हवगाणंपि देसिअं करणं । चरणकरणालसाणं, सब्भावपरंमुहाणं च ॥५२॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy