SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ અધ્યાત્મસાર સૂક્ત- રત્ન- મંજૂષા ४३ ६/११ अमीषां प्रशमोऽप्युच्चैः, दोषपोषाय केवलम् । अन्तर्निलीनविषम-ज्वरानुद्भवसन्निभः ॥४१॥ અંદર રહેલા કષાયરૂપી વિષમજ્વર (તાવ)ના બહાર ન આવવા જેવો એમનો (મોહગર્ભિત વૈરાગ્યવાળાનો) અત્યંત પ્રશમભાવ પણ દોષને વધારનાર જ થાય છે. ६/१२ कुशास्त्रार्थेषु दक्षत्वं, शास्त्रार्थेषु विपर्ययः । स्वच्छन्दता कुतर्कश्च, गुणवत्संस्तवोज्झनम् ॥४२॥ મિથ્યાશાસ્ત્રોમાં કુશળતા, સતુ શાસ્ત્રમાં અકુશળતા, स्वच्छता, कुतई, गुवानना सहवासनो त्यास... ६/१३ आत्मोत्कर्षः परद्रोहः, कलहो दम्भजीवनम् । आस्रवाच्छादनं शक्त्युल्लङ्घनेन क्रियाऽऽदरः ॥४३॥ આપવડાઈ, બીજાનો દ્રોહ, કલહ, દંભી જીવન, પાપોને छुपाचवा, शस्ति पसंत २... ६/१४ गुणानुरागवैधुर्यं, उपकारस्य विस्मृतिः । अनुबन्धाद्यचिन्ता च, प्रणिधानस्य विच्युतिः ॥४४॥ ગુણાનુરાગનો અભાવ, ઉપકારને ભૂલી જવા, અનુબંધ (परिम)नो विया२ नडी, प्रतिशनो ... ६/१५ श्रद्धामृदुत्वमौद्धत्यं, अधैर्यमविवेकिता । वैराग्यस्य द्वितीयस्य, स्मृतेयं लक्षणावली ॥४५॥
SR No.034010
Book TitleSukta Ratna Manjusha Part 07 Gyansara Adhyatmasara Adhyatma Upnishadadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages112
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size342 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy