________________ . नित्य नियम पूजा [1 ज्ञानं यथा त्वयि विभाति कृतावकाशं, नैवं तथा हरि-हरादिषु नायकेषु / तेजः स्फुरन्मणिषु याति यथा महत्त्वं, नैवं तु काच-शकले किरणाकुलेऽपि // 20 // मन्ये वरं हरिहरादय एव दृष्टा, "दृष्टेषु येषु हृदयं त्वयि तोषमेति / किं वीक्षितेन भवता भुवि येन नान्यः, कश्चिन्मनोहरति नाथ ! भवान्तरेऽपि // 21 // स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् , नान्या सुतं त्वदुपम जननी प्रसूता / सर्वा दिशो दधति भानि सहस्ररश्मि, प्राच्येव दिग्जनयति स्फुरदंशु-जालम् // 22 // त्वामामनन्ति मुनयः परमं पुमांसमादित्य-वर्णममलं तमसः पुरस्तात् / त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु, -नान्यः शिवः शिव-पदस्य मुनीन्द्र पंथा // 23 // त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्य', ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् / योगीश्वरं विदित-योगमनेकमेकं, ज्ञानस्वरूपममलं प्रवदन्ति सन्तः // 24 //