________________ 'नित्य नियम पूजा [. इत्थं श्रीजिनमंगलाष्टकमिदं सौभाग्यसंपत्प्रदं / कल्याणेषु महोत्सवेषु सुधियस्तीर्थकराणामुषः // ये श्रवंति पठति तैश्च सुननर्धर्मार्थकामान्विता / लक्ष्मीराश्रयते व्यपायरहिता निर्वाणलक्ष्मीरपि / 9 // // इति श्रीमंगलाष्टकम् // अथ अभिषेक पाठ 'श्रीमज्जिनेन्द्रमभिवंद्य जगत्त्रयेशं स्याद्वादनायकमनंतचतुष्टयाईम् श्रीमूलसंघसुदृशां सुकृतकहेतु जैनेन्द्रयज्ञविधिरेष मयाभ्यधायि // 1 // ॐ ह्रीं श्रीं भः स्वाहा स्नपनप्रस्तापनाय पुष्पाञ्जलिः क्षिपेत् // 1 // (नीचे लिखे श्लोकको पढ़कर आभूषण और यज्ञोपवीत धारण करना / ) श्रीमन्मन्दरसुन्दरे (मस्तके) शुचिजलैधौतः सदर्भाक्षतैः / पीठे मुक्तिवरं निधाय रचितं त्वत्पादपद्मस्रजः / इन्द्रोऽहं निजभूषणार्थकमिदं यज्ञोपवीतं दधे / मुद्राकंकणशेखराण्यापि तथा जन्माभिषेकोत्सवे // 2 // ___ॐ ह्रीं श्वेतवर्णे सर्वोपद्रवहारिणि सर्वजनमनोरञ्जिनि परिधानोत्तरीयं धारिणि हं हं झं झं सं सं तं तं पंप परिधानोत्तरीयं धारयामि स्वाहा /