SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ नित्य नियम पूजा देव्योऽष्टौ च जयादिका द्विगुणिता विद्यादिका देवताः। श्रीतीर्थंकरमातृकाश्च जनका यक्षाश्व यक्ष्यस्तथा // द्वात्रिंशत्रिदशाधिपास्तिथिसुरा दिकन्यकाश्चाष्टधा, दिक्पाला दश चैत्यमी सुरगणाः कुर्वन्तु मे (ते) मंगलम् // 4 // ये सर्वोषधऋद्धयः सुतपसो वृद्धिंगताः पंच ये, ये चाष्टांगमहानिमित्त कुशला येऽष्टाविधाश्चारणाः / पंचज्ञानधरास्त्रयोपि बलिनो ये बुद्धिऋद्धीश्वराः, सप्तैते सकलाचिंता गणभृताः कुर्वन्तु मे (ते) मंगलम् // 5 // कैलासे वृषभस्य निवृतिमही वीरस्य पावापुरे, चंपायां वसुपूज्यसजिनपतेः सम्मेदशैलेहतां / शेषाणामपि चोर्जयंतशिखरे नेमीश्वरस्याहतो, निर्वाणावनयः प्रसिद्धविभवाः कुर्वन्तु मे (ते) मंगलम् // 6 // ज्योतिय॑न्तरभावनामरगृहे मेरो कुलाद्रौ तथा, जंबूशाल्मलिचैत्यशाखिषु तथा वक्षाररूप्याद्रिषु / इष्वाकारगिरौ च कुण्डलनगे द्वीपे च नंदीश्वरे, शैले ये मनुजोत्तरे जिनगृहाः कुर्वन्तु मे (ते) मंगलम् // 7 // यो गर्भावतरोत्सवों भगवतां जन्माभिषेकोत्सबो / यो जातः परिनिष्क्रमेण विभवो यः केवलज्ञानभाक् // यः कैवल्यपुरप्रवेशमहिमा / संभावितः स्वर्गिभिः, कल्याणानि च तानि पंच सततं कुर्वन्तु मे (ते) मंगलम् // 8 //
SR No.032857
Book TitleNitya Niyam Puja
Original Sutra AuthorN/A
AuthorDigambar Jain Pustakalay
PublisherDigambar Jain Pustakalay
Publication Year
Total Pages258
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy