________________ तृतीयः परिच्छेदः 303 भूयेत / नापि पूर्वपटोत्तरतन्तुभ्यां पटान्तरं जायते एतावानेक एव पट इत्यनुभवात् तन्तुषु पट इतिवत् पटे पटः उभौ वेत्यननुभवात् पटस्य त्वन्त्यावयवित्वा. भ्युपगमाच्च। एतेन त्रितन्तुकादिपटस्तन्तुभिरारभ्यते / स च तन्तुप्रदेशभेदसमवायीति निरस्तम् / दशहस्तदीर्घ एकः पट इत्यबाधितानुभवविरोधात्। प्रदेशभेदानेकत्वयोरननुभवाच्च / अवयविनस्तवमतेऽव्याप्यवृत्तित्वाभावात् / तत्रापि दीर्घतातोरेकस्य विश्लेषे सर्वपटानामननुभवप्रसङ्गाच्च / तस्मात् पूर्वपटाभेदेनबोत्तरः पटो अवयविनि अनुभूयमानस्याप्यवयवधर्मतया व्याप्यवृत्तित्वाभिधानेऽतिप्रसङ्गमाहअन्यथेति / कर्मणः क्वचिद प्यवृत्तित्वे शीरादिनिष्ठस्यापितथात्वापात इत्याशङ्क्याह-न चैवमिति / संयोगवन्नियमोऽनुमीयत इति शङ्कित्वा आह-न च व्याप्येति / दलितवेणुदल. द्वयविभागस्याव्याप्यवृत्तित्वेऽपि यथा विभागमात्रे न तथात्वमेवं कर्मणोऽपीत्यभिप्रेत्याहअनुभवविरोधादिति / व्यभिचारमप्याह-चित्रेति / न च नेल्यादिविजातीयमेव चित्ररूपं; तच्च व्याप्यैव वर्तत इति वाच्यम् / पट: एकदेशे संयुक्त इतिवदेकदेशे नील इत्यादिप्रतीतेर्वाधकाभावात् / कारणगतरूपादीनां कार्ये सजातीयरूपाद्यारम्भकत्वनियमाच्च चित्रस्य विजातीयत्वानुपपत्तेरिति भावः / कर्मणो व्याप्यवृत्तितानियमाद् द्वितन्तुकादिपटारम्भकतन्तुप्रदेशानां गुरुतरदारुवेष्टिततया कर्मायोगेन तत्रत्यसंयोगनाशासंभव इत्याह -तस्मादिति / प्रारब्धपटकतन्तुप्रदेशेषु कर्मास्ति चेद्योग्यानुपलब्धिविरोध इत्याह-अन्यथे त / उत्तरतन्तुसहितः पूर्वपट एवोपादानमिति पक्षं दूषयति-नापीति / त्रितन्तुकादिपटानां तन्तूपादानकत्वेपि नैकत्र समवायस्तव मतेऽपि चित्ररूपव प्रदेशभेदेन भिन्नाश्रयत्वादित्येतदप्यनुभवादिविरोधेनायुक्तमित्याह - एतेनेति / किं चास्मिन् पक्षे दीर्घतन्तूनां प्रदेशभेदेन सर्वपटोपादानत्वात् तत्रैकस्य तन्तोविभागे सर्वपटारम्भकसंयोगनाशेन तन्नाशापातादनन्तरं तदुपलम्भो न स्यादित्याहतत्रापीति / न च संयुक्ततन्तुभिरेव खण्डपटोत्पत्तेस्तदनुभव इति वाच्यम् तुरीवेमादिकारणान्तराभावेन तदुत्पत्त्ययोगात् / - न च तुरीवेमादिकं महापट एव कारणं न खण्डपट इति वाच्यम् / अस्मिन् पक्षे महापटस्यैवाभावेन सर्वेषां खण्डपटत्वादिति भावः। एवं भेदपक्षं निरस्याभेदपक्षं परिशेषयति-तस्मादिति / उत्तरोत्तरपटे पूर्वपूर्वपटाभेदवास्तक्त्वायोगादनिर्वचनीयत्वं वाच्यम् /