SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ [ 5 // विषयाः पृष्ठाङ्काः इष्टविषयकज्ञानानन्तरमेव सुखं जायते न तु तदनुव्यवसायात् अतोऽपि नानुव्यवसायः अहंकारसमवेतं ज्ञानं स्वप्रकाश मिति प्रभाकरमतनिरासः स्वविषयत्वं स्वप्रकाशत्वमिति नवीनपक्षः स्वस्य स्ववेद्यत्वे विरोधाभावश्च चैत्रसमवेतघटज्ञानं चैत्रापरोक्षानुभवविषयः तदीयापरोक्षव्यवहारविषयत्वात् इति नव्यमतम् स्वविषयत्वरूपस्वप्रकाशत्वनिरासः तत्र एतज्जनकसन्निकर्षानाश्रयत्वमिति हेतुः स्वविषयत्वाभावे स्वस्य प्रकाश एव न भवतीति प्रश्नसमाधिः स्वविषयत्वःनिर्वचनानुपपत्तिः अभेदस्य संवन्धत्वनिरासः तदात्मानमेवावेदित्यस्योपपत्तिप्रदर्शनम् विषयज्ञानाश्रयत्वेनाहमर्थप्रकाशनिराकरणम् अपरोक्षव्यवहारविषयस्याहमर्थस्य संविदभिन्नत्वेनैवापरोक्षत्वं वाच्यं अभेदश्च काल्पनिकः संबन्धः गुरुमते एतावत्कालमद्राक्षं नेतः परमद्राक्षं इत्यनुभवानुसन्धानं साक्षिणैव वृत्तिज्ञानं मास्तु साक्षिणैवोपपत्तेरिति पूर्वपक्षः बृत्तेरावच्याकत्वप्रसाधनम् व्यासंगे यद्विरहादज्ञाननिवृत्तिविरहः सा वृत्तिरेष्टव्या वृत्तेरज्ञाननिवृत्तावुपयोगः अज्ञानस्य चैतन्याविरोधित्वं अप्रकाशत्वं च वृत्तिसहकृतचैतन्यादज्ञाननिवृत्तिः देवदत्तो जानाति घटः स्फुरति इति वृत्तिस्फुरणयोः भेदेनानुभवात् तयोभिन्नता विषयावच्छिन्नं अभिव्यक्तं चैतन्यं स्फुरणपदार्थः अनुमेयस्य फलव्याप्यत्वनिरासश्च स्फुर णमेव ज्ञाततेति ममनिरासः ज्ञानविषययोः कस्संबन्ध इति विचारः स्वमते अन्तःकरणवृत्तेः विषयेण संयोगादिः संबन्जः वृत्तिनिर्गमनप्रयोजन विचारः तत्रानुमानप्रयोगः वृत्तिनिर्गमनावश्यकत्वे वाचस्पतिमतम् वृत्तिस्वरूपविचारः-स्वसिद्धान्तश्च वृत्ते व्यत्वे चोद्यपरिहारौ साक्षिज्ञानं अनुभवः अनादिश्च स्फुरणस्य नित्यत्वेपि अहङ्कारानुसन्धानोपपत्तये संस्कारावश्यकता 62-63
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy