SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ [ 4 ] विषयाः पृष्ठाङ्काः आनन्दस्यैवाभ्यासो नानन्दमयस्य- 'यदेष आकाश आनन्दो न स्यात्" इत्यादौ आनन्दाभ्यासस्यैव दर्शनात् इति समाधिः / जीवस्यापि ब्रह्माधीनसत्ताकतया मयडुपपत्तिञ्च जयतीर्थोक्तस्य आनन्दमयो ब्रह्म मयटः प्राचुर्यार्थत्वात् इति पूर्वपक्षस्य अभ्यासस्य पुच्छब्रह्मविषयत्वादितिसमाधानम् ब्रह्मणोऽपि पुच्छवत्त्वं अविरुद्धम् एकस्यैव ईश्वरशक्त्या उभयरूपत्वसंभवादिति जयतीर्थः अवयवत्वनिर्वचनेन ब्रह्मणो निरवयवस्य तदनुपपत्तिप्रदर्शनेन जयतीर्थखण्डनम् अन्नमयादीनामपि ब्रह्मत्वशङ्का अन्नमयादीनामब्रह्मत्वेन समाधानम् अन्नमयस्य ब्रह्मत्वे अन्योऽन्तर आत्मा प्राणमय इत्युक्तान्तरत्वानुपपत्तिप्रदर्शनम् अहङ्कारानात्मत्वे योऽयंविज्ञानमयः प्राणेषु इत्यादि बृहदारण्यकश्रुतिं प्रमाणयति 'प्राज्ञ नात्मना संपरिष्वक्तः' इति श्रुतेः सुषुप्त्युत्कान्त्योर्भेदेनेति सूत्रस्य च अहप्रत्ययविषयादन्यजीवबोधकत्वेन प्रामाण्यम् तयोरन्यः पिप्पलं स्वाद्वत्तीत्यस्यान्तः करणपरत्वव्यवस्थापनम् जीवक्षेत्रज्ञयोरभेदः जीवपरयोश्चाभेदश्च पाञ्चरात्र स्पष्ट इत्युपयादनम् / अहंकारम्यानात्मत्वे सिद्धान्त्यनुमानम्-अहंकारो नात्मा दृश्यत्वात् तस्मिन् प्रतीयम,नेप्यप्रतीयमानत्वाद्वा घटवत् अनुमाने पक्षदूषणम्-साध्यदूषणं च हेतुदूषणम् सिद्धान्तः-दृश्यत्वहेतूपपादनम् मम शरीरमिति प्रत्यक्षं देहाभेदप्रत्यक्षबाधकं न, अहंप्रत्ययविषयो नात्मा विनाशित्वात् मितत्वाच्च अहं सुखमस्वाप्समिति परामर्शस्य अविद्यावच्छिन्नो विषय इति पक्षः अहंकारातिरिक्तात्मस्थापनम् तत्र प्रमाणतया आप्रहरं भगवतोध्यानवतां यत् पश्चात् तावत्कालीनानात्मगोचरचित्रवृत्तिगोचरं चानुसन्धानं अहङ्कारात्मवादेऽतुपपन्नं तत्कालीनात्मविषयकसंस्काराभावात् अतः अहंकारातिरिक्तसाक्षिवेद्यत्वम् अनुव्यवसायनिराकरणम् अदृष्टस्य न साक्षात्ज्ञानहेतुता अनुव्यवसायाङ्गीकारे हरेः द्वादशनामानि नैरन्तर्येण शृण्वतः संख्यानुवन्धाना नुपपत्तिः
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy