SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ न सेवन्ते समाधिम्। परुषं वदन्ति शास्तारमेव। स्वयमशीला अपि ते निन्दन्ति सुशीलान् साधून्। सा च मन्दानां तेषां द्वितीया बालता। केचित्तु कर्मोदयानिवर्तमाना अपि संयमाद् वदन्ति यथावस्थितमाचारगोचरम्। बालास्तु सदसद्विवेकभ्रष्टाः। सम्यग्दर्शनप्रध्वंसिनो भवन्ति। अपरे तु विनीता अप्यपनयन्ति संयमम्, कर्मोदयात्। परीषहस्पृष्टा वा निवर्तन्तेऽसंयमहेतोः। तेषां निष्क्रान्तमपि दुर्निष्क्रान्तम्। अज्ञानामपि निन्दनी
SR No.032819
Book TitleAcharangopanishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy