SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ कृशा भवन्ति बाहवः प्रज्ञानसम्पन्नानाम्। प्रतनुके च मांसशोणिते। ते च क्षान्त्यादिना कषायसन्ततिमपनीय मुच्यन्ते। जलबाधारहितद्वीप इव भावसाधुः। नास्य कदाचिदप्यरतिबाधा। पक्षिशिक्षितास्तत्पोता यथोड्डयनविधौ प्रत्यला भवन्ति, तथाऽऽचार्यशिक्षिताः शिष्या अपि तरितुं भवाब्धिम्। निर्वेदः // 1-6-4 // केचित्त्वाचार्यसकाशादधीत्य मानेन परुषा भवन्ति। अतिक्रामन्ति तदाज्ञाम्। गृध्यन्ति कामेषु। आसजन्ति गौरवेषु।
SR No.032819
Book TitleAcharangopanishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy