SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ज्ञानादिः। जुगुप्सेत विषयजनितं प्रमोदम्। विरक्तस्स्यात्स्त्रीषु। सम्यग्दर्शनादिदर्शी निर्विण्णो भवेत् पापकर्मभ्यः। नरकादिविपाकं दृष्ट्वा क्रोधादिनिरोधं कुर्यात्। वीरो विरमेत् वधात्, छिन्द्यात् शोकम्, भूयाच्च मोक्षगामी। बाह्याभ्यन्तरग्रन्थं परिज्ञाय विषयाभिष्वङ्गं च ज्ञात्वा दान्ततया चरेत्। न ह्यन्यत्र मनुजभवादेतादृशमुन्मजनमिति तल्लब्ध्वा न हिंसादिभिस्तद् विफलीकुर्यात्।
SR No.032819
Book TitleAcharangopanishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy