SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अपाकुरु मत्र्यैः स्नेहपाशम्। आरम्भजीवित्वात्तेषाम्। भवैहिकामुष्मिकोभयानुदर्शी। कामगृद्धास्तु कर्मोपचयं कृत्वा गर्भाद् गर्भान्तरमुपयान्ति। किञ्च ते हासमासाद्य हत्वा क्रीडेति मन्यन्ते, तत्सङ्गेनालम्, वैरवर्द्धकत्वात्। संयमे धृतिं कुरु। अत्र निरतो मेधावी क्षपयति सर्वं पापम्। अनेकचित्तपुरुषः स्वेच्छापूत्यै हिंसादिप्रवृत्तो भवति। निःसाराः खलु विषया इति न तानभिलषेत्। जन्म मरणं च ज्ञात्वा विषयासङ्गोन्मुखो भवेत्। सेवेत च
SR No.032819
Book TitleAcharangopanishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy