SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ कर्मशरीरम्। सेवते विरसमक्षं चाहारम्। विरतश्चोक्तो भगवता। जिनाज्ञातिक्रमकारी मुनिर्मुक्तेरयोग्यो भवति। स शुद्धमार्गप्ररूपणावसरे ग्लानिं प्राप्नोति। तदितरस्तु वीरः। व्रजति चासौ मुक्तिम्। दुःखकारणं हि कर्मेति परिज्ञाय सर्वशः परिहार्यं तत्। यो हि यथावस्थितपदार्थद्रष्टा स मोक्षमार्गादन्यत्र न रमते। यथा पूर्णस्य
SR No.032819
Book TitleAcharangopanishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy