SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ प्रत्युत्प्रेक्ष्य परदुःखोत्पादकं कर्म न कर्त्तव्यमिति परिज्ञोच्यते। एवञ्च कर्मोपशान्तिस्स्यात्। ममत्वबुद्धिं परिहरन परिहरति परिग्रहम् / ममकारविमुक्तो हि मुनिर्मोक्षमार्गद्रष्टा। ममकारो हि दुःखहेतुरिति परिज्ञाय मेधावी लोकं विदित्वा लोकसञ्ज्ञां च वान्त्वा संयमोद्योगं विदध्यात्। त्यक्तरत्यरतितयाऽविमनस्कत्वेन रागमुपयाति वीरः। सम्यक् सहतेऽसौ मनोज्ञेतरशब्दादिविषयान्। जुगुप्सतेऽसंयमजीविताऽऽनन्दम्। धुनाति संयमेन
SR No.032819
Book TitleAcharangopanishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy