________________ कर्मणि कर्तरि सेट् / धातु. 56 गर्छ - गर्जना करवो, गाजवू व. गर्जामि गर्जावः गर्जामः / गर्ये गर्जसि गर्जथः गर्जथ गय॑से गर्जति गर्जतः गर्जन्ति गय॑ते गावहे गयेथे गयेते गामहे गयध्वे गय॑न्ते ह्य. अगर्जम् अगर्जः अगर्जत् अगर्जाव अगर्जतम् अगर्जताम् अगर्जाम अगर्जत अगजेन् अगये अगावहि अगामहि अगय॑थाः अगयेथाम् अगZध्वम् अगय॑त अगय॒ताम् अगय॑न्त वि. गर्जेयम गर्जेः गर्जेत् गर्जेव गर्जेतम् गर्जेताम् गर्जेम गर्जेत गर्जेयुः गयेय गयेवहि गर्थेमहि गयेथाः गयेयाथाम गर्येध्वम् गर्येत गयेयाताम् गर्येरन् आ. गर्जानि गये गर्जाव गर्जतम् गर्जताम् गर्जाम गर्जत गर्जन्तु गावहै गयेथाम् गज्यताम् गय॑स्व गर्व्यताम् गामहै गय॑ध्वम् गय॑न्ताम् गर्जतु श्व गर्जितास्मि गर्जितास्वः गर्जितास्मः गर्जितासि गर्जितास्थः गर्जितास्थ गर्जिता गर्जितारौ गर्जितारः गर्जिताहे गर्जितासे गर्जिता गर्जितास्वहे गर्जितास्महे गर्जितासाथे गर्जिताध्वे गर्जितारौ गर्जितारः भवि गर्जिष्यामि गर्जिष्यावः गर्जिष्याम: गर्जिष्यसि गर्जिष्यथः / गर्जिष्यथ गर्जिष्यति गर्जिष्यतः गर्जिष्यन्ति गर्जिष्ये गर्जिष्यावहे गर्जिष्यसे गर्जिष्येथे गर्जिष्यते गर्जिष्येते गर्जिष्यामहे गर्जिष्यध्वे गर्जिष्यन्ते क्रि अगर्जिष्यम् अगर्जिष्याव अगर्जिष्याम अगर्जिष्यः अगर्जिष्यतम् अगर्जिष्यत अगर्जिष्यत् अगर्जिष्यताम् अगर्जिष्यन् अगर्जिष्ये अगर्जिष्यावहि अगर्जिष्यामहि अगर्जिष्यथाः अगर्जिष्येथाम् अगर्जिष्यध्वम् अगर्जिष्यत अगर्जिष्येताम् अगर्जिष्यन्त परो जगर्ज जगर्जिथ जगर्ज जगर्जिव जगर्जथुः जगर्जतु: जगर्जिम जगर्ज जगर्जुः जगर्जे जगजिषे जगर्जे जगर्जिवहे जगर्जिमहे जगर्जाथे। जगर्जिध्वे जगर्जाते जगजिरे अद्य अगर्जिषम् अगर्जीः अगर्जीत् अगर्जिष्व अगर्जिष्म अगर्जिष्टम अगर्जिष्ट अगर्जिष्टाम् अगर्जिषुः अगर्जिषि अगर्जिष्वहि अगर्जिष्महि अगर्जिष्ठाः अगर्जिषाथाम् अगर्जिवम् अगर्जिष्ट अगर्जिषाताम् अगर्जिषत आशी गासम् गास्व गास्म गर्जिषीय गर्जिषीवहि गर्जिषीमहि गाः गास्तम् गास्ति। गर्जिषीष्ठाः गर्जिषीयास्थाम् गर्जिषीध्वम् गात् गास्ताम् गासुः गर्जिषीष्ट गर्जिषीयास्ताम् गर्जिषीरन् 1761