SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ कर्मणि कर्तरि वप - वाव, धातु. 55 व. वपामि वपसि वपति वपावः वपथः वपतः वपामः वपथ वपन्ति उप्ये उप्यसे उप्यते उप्यावहे उप्येथे उप्येते उप्यामहे उप्यध्वे उप्यन्ते ह्य. अवपम अवपः अवपत् अवपाव अवपतम् अवपताम् अवपाम अवपत अवपन् औप्ये औप्यथाः औप्यत औप्यावहि औप्येथाम औप्येताम् औप्यामहि औप्यध्वम् औप्यन्त वि. वपेयम् वपेः वपेत् वपेव वपेतम् वपेताम् वपेम वपेत वपेयुः उप्येय उप्येथाः उप्येत उप्येवहि उप्येमहि उप्येयाथाम् उप्येध्वम् उप्येयाताम् उप्येरन् उप्यावहै आ. वपानि वप वपतु वपाव वपतम वपताम् वपाम वपत वपन्तु उप्ये उप्यस्व उप्यताम् उप्यामहै उप्यध्वम् उप्यन्ताम् उप्येताम् श्व वप्तास्मि वप्तासि वप्ता वप्तास्वः वप्तास्थः वप्तारौ वप्तास्मः वप्तास्थ वप्तारः वप्ताहे वप्तासे वप्ता वप्तास्वहे वप्तासाथे वप्तारौ वप्तास्महे वप्ताचे वप्तारः वस्यामहे भवि वस्यामि वप्स्यसि वप्स्यति वप्स्यावः वप्स्यथः वप्स्यतः वस्यामः वप्स्यथ वप्स्यन्ति वस्ये वस्यसे वप्स्यते वप्स्यावहे वप्स्येथे वप्स्येते वस्यन्ते क्रि अवस्यम् अवस्यः अवप्स्यत् अवप्स्याव अवस्याम अवप्स्यतम् अवप्स्यत अवप्स्यताम् अवप्स्यन्त अवस्ये अवस्यावहि अवस्यामहि अवप्स्यथाः अवप्स्येथाम् अवस्यध्वम् अवप्स्यत अवप्स्येताम् अवप्स्यन्त परो उवाप/उवप ऊपिव उवपिथ/उवष्य ऊपथुः उवाप ऊपतुः ऊपिम ऊप ऊपुः / ऊपे ऊपिषे ऊपे ऊपिवहे ऊपाथे ऊपाते ऊपिमहे ऊपिध्वे ऊपिरे . अद्य अवाप्सम अवाप्सी: अवाप्सीत् अवाप्सव अवाप्तम् अवाप्ताम् अवाप्सम अवाप्त अवाप्सुः अवप्सि अवस्थाः अवप्सि अवप्सवहि अवप्साथाम् अवप्साताम् अवप्समहि अवध्वम् अवप्सत आशी उप्यासम् उप्याः उप्यात् उप्यास्व उप्यास्म उप्यास्तम् उप्यास्त उप्यास्ताम् उप्यासुः / वप्सीय वप्सीष्ठाः वप्सीष्ट वप्सीवहि वप्सीमहि वप्सीयास्थाम् वप्सीध्वम् वप्सीयास्ताम् वप्सीरन् 751
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy