SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ कर्तरि कर्मणि धातु. 37 व. लुट्यामि लुट्यावः लुट्याम: लुट्यसि लुट्यथः लुट्यथ लुट्यति लुट्यतः लुट्यावहे लुट्यामहे लुट्यसे लुट्येथे लुट्यध्वे लुट्यते लुट्येते लुट्यन्ते लुट्यन्ति ह्य. अलुट्यम् अलुट्याव अलुट्याम अलुट्ये . अलुट्यावहि अलुट्यामहि अलुट्यः अलुट्यतम् अलुट्यत अलुट्यथाः अलुट्येथाम् अलुट्यध्वम् अलुट्यत् अलुट्यताम् अलुट्यन् / अलुट्यत अलुट्येताम् अलुट्यन्त वि. लुट्येयम् लुट्येव लुट्येम लुट्येः लुट्येतम् लुट्येत लुट्येत् लुट्येताम् लुट्येयुः लुट्येय लुट्येवहि लुट्येमहि लुट्येथाः लुट्येयाथाम् लुट्यध्वम् लुट्येत लुट्येयाताम् लुट्येरन् आ. लुट्यानि लुट्याव लुट्याम लुट्यै लुट्यावहै लुट्यामहै लुट्य लुट्यतम् लुट्यत लुट्यस्व लुट्येथाम् लुट्यध्वम् लुट्यतु लुट्यताम् लुट्यन्तु / लुट्यताम् लुट्येताम् लुट्यन्ताम् EIL B EEEEEEEEEEEEEEEEEEEEL EHEEEEEEEEEEEEEEEEEEE ELL ELL ELL TIL EIE EIL Luz HII III ILE ILE III II II ILE HII ILE ILE DEL HII ILL TIL धातु. 38 व. लुभ्यामि लुभ्यावः लुभ्यसि लुभ्यथः लुभ्यति लुभ्यतः लुभ्याम: लुभ्यावहे लुभ्येथे लुभ्यामहे लुभ्यध्वे लुभ्यथ लुभ्यसे लुभ्यन्ति लुभ्यन्ते ह्य. अलुभ्यम् अलुभ्याव अलुभ्याम अलुभ्यः अलुभ्यतम् अलुभ्यत अलुभ्यत् अलुभ्यताम् अलुभ्यन् अलुभ्ये अलुभ्यावहि अलुभ्यामहि अलुभ्यथाः अलुभ्येथाम् अलुभ्यध्वम् अलुभ्यत अलुभ्येताम् अलुभ्यन्त वि. लुभ्येयम् लुभ्येः लुभ्येत् लुभ्येव लुभ्येतम् लुभ्येताम् लुभ्येम लुभ्येत / लुभ्येयुः लुभ्येय लुभ्येवहि लुभ्येमहि लुभ्येथाः लुभ्येयाथाम् लुभ्येध्वम् लुभ्येत लुभ्येयाताम् लुभ्येरन् आ. लुभ्यानि लुभ्य लुभ्यतु लुभ्याव लुभ्यतम् लुभ्यताम् लुभ्याम लुभ्यत लुभ्यन्तु लुभ्यै लुभ्यावहै लुभ्यामहै लुभ्यस्व लुभ्येथाम् लुभ्यध्वम् लुभ्यताम् लुभ्येताम् लुभ्यन्ताम्
SR No.032788
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2004
Total Pages208
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy