________________ कर्तरि कर्मणि पुष्ये धातु. 35 व. पुष्यामि पुष्यसि पुष्यति पुष्यावः पुष्यथः पुष्यतः पुष्यामः पुष्यथ पुष्यन्ति पुष्यसे पुष्यावहे पुष्येथे पुष्येते पुष्यामहे पुष्यध्वे पुष्यन्ते पुष्यते ह्य. अपुष्यम् अपुष्यः अपुष्यत् अपुष्याव अपुष्याम अपुष्यतम् अपुष्यत अपुष्यताम् अपुष्यन् अपुष्ये अपुष्यावहि अपुष्यामहि अपुष्यथाः अपुष्येथाम् अपुष्यध्वम् अपुष्यत अपुष्येताम् अपुष्यन्त पुष्येम वि. पुष्येयम् पुष्यः पुष्येत् पुष्येव पुष्येतम् पुष्येताम् पुष्येत पुष्येय पुष्येवहि पुष्येमहि पुष्येथाः पुष्येयाथाम् पुष्येध्वम् पुष्येत पुष्येयाताम् पुष्येरन् पुष्येयुः आ. पुष्याणि पुष्य पुष्यतु पुष्याव पुष्यतम् पुष्यताम् पुष्यत पुष्याम पुष्यै पुष्यावहै पुष्यस्व पुष्येथाम् पुष्यन्तु। पुष्यताम् पुष्येताम् पुष्यामहै पुष्यध्वम् पुष्यन्ताम् I ELL BEI ELL LLE MAA MII ANI DIE ___EEEEEEEEEEEEEEEEEEEEEEE ELL ELL ELL ELL LLL WII ELL ELL In: III XII III En HII LLL LLL AAA WII WIE TIL I II II. - - - -.. -.. - . -.. -.. - -. - . - . - . - . - . - . - . -.. -.. -. -.. धातु. 36 व. मुह्यामि मुह्यावः मुह्यसि मुह्यथः मुह्यतः मुह्ये मुह्यामः मुह्यथ मुह्यन्ति मुह्यसे मुह्यावहे मुह्येथे मुह्येते मुह्यामहे मुह्यध्वे मुह्यन्ते मुह्यति मुह्यते ह्य. अमुह्यम् अमुह्यः अमुह्यत् अमुह्याव अमुह्यतम् अमुह्यताम् अमुह्याम अमुह्यत अमुह्यन् अमुह्ये अमुह्यावहि अमुह्यामहि अमुह्यथाः अमुह्येथाम् अमुह्यध्वम् अमुह्यत अमुह्येताम् अमुह्यन्त वि. मुह्येयम् मुह्येः मुह्येत् मुह्येव मुह्येतम् मुह्येताम् मुह्येम मुह्येत मुह्येयुः मुह्येय मुह्येवहि मुह्येमहि मुह्येथाः मुह्येयाथाम् मुह्येध्वम् मुह्येत मुह्येयाताम् मुह्येरन् आ. मुह्यानि मुह्याव मुह्यतम् मुह्यताम् मुह्याम मुह्यत मुह्यन्तु / मुझे __ मुह्यावहै मुह्यामहै मुह्यस्व मुह्येथाम् मुह्यध्वम् मुह्यताम् मुह्येताम् मुह्यन्ताम् मुह्यतु