SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ कर्तरि कर्मणि धातु. 17 व. क्रीडामि क्रीडसि क्रीडति क्रीडावः क्रीडामः ! क्रीड्ये क्रीड्यावहे क्रीड्यामहे क्रीडथः क्रीडथ क्रीड्यसे क्रीडयेथे क्रीड्यध्वे क्रीडतः क्रीडन्ति ! क्रीड्यते क्रीड्येते क्रीड्यन्ते ह्य. अक्रीडम् अक्रीड: अक्रीडत् अक्रीडाव अक्रीडाम अक्रीड्ये अक्रीड्यावहि अक्रीड्यामहि अक्रीडतम अक्रीडत ! अक्रीड्यथाः अक्रीड्येथाम् अक्रीड्यध्वम् अक्रीडताम् अक्रीडन् अक्रीड्यत अक्रीड्येताम् अक्रीड्यन्त वि. क्रीडेयम् क्रीडेः क्रीडेत् क्रीडेव क्रीडेम क्रीड्येय क्रीड्येवहि क्रीड्येमहि क्रीडेतम क्रीडेत क्रीड्येथाः क्रीड्येयाथाम् क्रीड्यध्वम् क्रीडेताम् क्रीडेयुः क्रीड्येत क्रीड्येयाताम् क्रीडयेरन् आ. क्रीडानि क्रीड क्रीडतु क्रीडाव क्रीडाम ! क्रीड्यै क्रीड्यावहै क्रीड्यामहै क्रीडतम् क्रीडत क्रीड्यस्व क्रीड्येथाम् क्रीड्यध्वम् क्रीडताम् क्रीडन्तु / क्रीड्यताम् क्रीड्येताम् क्रीड्यन्ताम् धातु. 18 व. जपामि जपसि जपति जपावः जपथः जपतः जपामः जपथ जपन्ति जप्यसे जप्यावहे जप्येथे जप्येते जप्यामहे जप्यध्वे जप्यन्ते ह्य. अजपम् अजपः अजपत् अजपाव अजपाम अजपतम् अजपत अजपताम् अजपन् अजप्ये अजप्यावहि अजप्यामहि अजप्यथाः अजप्येथाम् अजप्यध्वम् अजप्यत अजप्येताम् अजप्यन्त वि. जपेयम् जपेः जपेत् जपेव जपेतम् जपेताम् जपेम जपेत जपेयुः जप्येय ! जप्येथाः जप्येत जप्येवहि जप्येमहि जप्येयाथाम जप्येध्वम जप्येयाताम जप्येरन . आ. जपानि जप जपतु जपाव जपतम् जपताम जपाम जपत जप्यावहै ___ जप्यामहै जप्येथाम जप्यध्वम जप्येताम् जप्यन्ताम् जप्यस्व जप्यताम् जपन्तु
SR No.032788
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2004
Total Pages208
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy