SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ कर्तरि कर्मणि धातु. 15 व. त्यजामि त्यजावः त्यजथः त्यजतः त्यजामः त्यज्ये त्यज्यावहे त्यज्यामहे त्यजथ त्यज्यसे त्यज्येथे त्यज्यध्वे त्यजन्ति / त्यज्यते त्यज्येते त्यज्यन्ते त्यजति ह्य. अत्यजम् अत्यजः अत्यजत् अत्यजाव अत्यजाम अत्यजतम् अत्यजत अत्यजताम् अत्यजन् अत्यज्ये अत्यज्यावहि अत्यज्यामहि अत्यज्यथाः अत्यज्येथाम अत्यज्यध्वम अत्यज्यत अत्यज्येताम् अत्यज्यन्त वि. त्यजेयम् 'त्यजेव त्यजेम त्यजेः त्यजेतम् त्यजेत त्यजेत् त्यजेताम् त्यजेयुः त्यज्येय त्यज्येवहि त्यज्येमहि त्यज्येथाः त्यज्येयाथाम् त्यज्येध्वम् त्यज्येत त्यज्येयाताम् त्यज्येरन् त्यजाव आ. त्यजानि त्यज त्यजाम त्यजतम् त्यजत त्यजताम् त्यजन्तु त्यज्यै त्यज्यावहै त्यज्यामहै त्यज्यस्व त्यज्येथाम् त्यज्यध्वम् त्यज्यताम् त्यज्येताम् त्यज्यन्ताम् क्षरामः धातु. 16 प, क्षरामि क्षरसि क्षरति क्षर्ये क्षरावः क्षरथः क्षरतः क्षरथ क्षर्यसे क्षर्यते क्षर्यावहे क्षर्येथे क्षर्येते क्षर्यामहे क्षर्यध्वे क्षर्यन्ते क्षरन्ति प्रा. अक्षरम् अक्षरः अक्षरत् अक्षराव अक्षरतम् अक्षरताम् अक्षराम अक्षरत अक्षरन् अक्षर्ये अक्षर्यावहि अक्षर्यामहि अक्षर्यथाः अक्षर्येथाम् अक्षर्यध्वम् अक्षर्यत अक्षर्येताम् अक्षर्यन्त क्षरेयम् क्षरेम क्षर्येय क्षरेव क्षरेतम् क्षरेताम् क्षरेत क्षरेयुः क्षर्येथाः क्षर्येत क्षर्येवहि क्षर्येमहि क्षर्येयाथाम् क्षर्यध्वम् क्षर्येयाताम् क्षर्येरन् क्षराव क्षरतम् क्षरताम् क्षराम क्षय क्षरत क्षर्यस्व क्षरन्तु ! क्षर्यताम् क्षर्यावहै क्षर्येथाम् क्षर्येताम् क्षर्यामहै क्षर्यध्वम् क्षर्यन्ताम्
SR No.032788
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2004
Total Pages208
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy