SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः 459. पतिवरायाः कुलजं वरस्य वा यमः कमप्याचरितातिथिं यदि। . कथं न गन्ता विफलीभविष्णुतां स्वयंवरः साध्वि ! समृद्धिमानपि ? / / 81 // अन्वयः-यमः पतिवरायाः ( तव ) वरस्य वा यदि कम् अपि कुलजम् अतिथिम् आचरिता, (तहि ) हे साध्वि / समृद्धिमान् अपि स्वयंवरः कथम् विफलीभविष्णुताम् न गन्ता ? टीका-यम: धर्मराजः पतिम वृणीते इति पतिवरा तस्याः ( उपपद तत्पु०) तव वरस्य वरयितुः नलस्येत्यर्थः यदि कम् अपि कञ्चित् कुलेजातम् इति तथोक्तम् ( उपपद तत्पु० ) वंशजम् वन्धुमिति यावत् अतिथिम् स्वलोकस्य प्राघुणिकम् आचरिता कर्ता मारयिष्यतीत्यर्थः तर्हि हे साध्वि ! पतिव्रते ! समृद्धिमान् सर्वसाधन-सम्पन्नः अपि स्वयंवरः केन प्रकारेण विफलीभविष्णुताम् अविफल: विफल: सम्पद्यमानो भवतीति तथोक्तः तस्य भावः तत्ता ताम् निष्फलीभवनशीलताम् न गन्ता न गमिष्यति न व्यर्थीभविष्यतीत्यर्थः मृतकाशीचे माङ्गलिककार्यनिषेधात् ? // 81 // व्याकरण-पतिवराया: पति + + खच्, मुमागम / वरः वियते इति -वृ + अप् (कर्मणि) / कुलजम् कुल +/जन + ड / अतिथिम् इसके लिए पीछे श्लोक 49 देखिए। आचरिता आ +/चर + लुट / समृद्धिमान् सम् + Vऋध् + क्तिन् ( भावे ) मतुप् / विफलीभविष्णुताम् विफल + च्वि, ईत्व + Vभू + इष्णुच् + तल + टाप् / . अनुवाद-'यदि यम पति का वरण करने वाली तुम्हारे अथवा वर (नल) के किसी भाई-बन्धु को ( अपना ) अतिथि बना देगा, तो हे साधुस्वभाव वाली ! समृद्धि-सम्पन्न ( समारोह युक्त) होता हुआ भी स्वयंवर किस तरह विफल नहीं हो जाएगा ?" // 81 // टिप्पणी-धर्मशास्त्रानुसार किसी भाई-बन्धु की मृत्यु पर आशीच हो जाता है, जिसमें विवाह आदि मंगल क्रियायें निषिद्ध होती हैं। स्वयंवर रुक जाने का कारण बताया गया है, अतः काव्यलिङ्ग है। 'वरा' 'वर' 'वरः' में एक से अधिक वार वर्णों की आवृत्ति होने से छेक न होकर वृत्त्यनुप्रास ही है / / 81 // 'अपः प्रति स्वामितयाऽपरः सुरः स ता निषेधेद्यदि नैषधक्रुधा। नलाय लोभात्ततपाणयेऽपि ते पिता कथं त्वां वद संप्रदास्यते // 82 // १-अपां पतिः /
SR No.032785
Book TitleNaishadhiya Charitam 03
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1979
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy