SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ द्वितीयसर्गः तथामूना (ब० व्रो० ) या ६मा मूः भूपदेशा इत्यर्थः ( कर्मधा० ) यस्मिन् ( ब० वी० ) तस्य मात्रः तत्ता तां वहतः धारयतः अनेकान् शैवाल-युक्त प्रदेशान् दधत इत्यर्थः सरसः सरोवरस्य कोकनदस्व रक्त-कमलस्य भ्रमात् भ्रान्तेः ( ष. तत्पु० ) व बहूनि शैवानि शिव-सम्बन्धीनि लक्ष्माणि चिहानि त्रिपुण्ड्रादीनि ( कर्मधा० ) यस्य तथाभूतस्प ( व० नो०) मावः तत्ता तां वहतः, शिवमक्ति-सम्बन्धिलक्षण-सम्पन्नस्येत्यर्थः नलस्य धृता रुद्राक्षणि रुद्रवृक्षस्य बीजानि मधुव्रता भ्रमरा इव (उपमित तत्पु०) येन तथाभूतं ( ब० वी० ) कोकनदमपि रुद्राक्षसममधुवतान् वहति, करं हस्तं ययौ जगाम / अयं मावः-यथा सरति बहुशैवलक्ष्मता तथा नलेऽपि बहुशैवलक्षमता, यथा सरसि कोकनदम् तथा नलेऽपि कोकनदसदृशरक्तकरः, थया कोकनदे भ्रमगः तथैव नलस्य करेऽपि भ्रमरसदृश-रुद्राक्षायोति सरोनलयोः कोकनद-फरयोः भ्रमररुद्राक्षयोश्च समानत्वात् हंत 'इदं सरःकोकनदम्' इति मवेव नलस्य करमाजगाम // 6 // __ व्याकरण-शेवम् शिवस्येदम् इति शिव+अण। वहतः वह् +शत (10) / खगः खे आकाशे गच्छतीति ख+ गम् +डः। भ्रमः भ्रम् +घञ् ( मावे ) / - अनुवाद-वह पक्षी ( हंस ) फिर बहुत सारे शिवाल-भरे प्रदेशों (शैवलक्ष्मता ) को रखते हुए सरोवर का रक्त कमल को भ्रान्ति से मानो बहुत सारे शेष चिह्नों (शैव-लक्ष्मता ) को रखते हुए नल के भ्रमर-जैसे ( काले ) रुद्राक्षों की धारण किये हाथ पर आ गया // 6 // टिप्पणी-यहाँ सरोवर और राजा नल का साम्य कवि ने केवल शाब्द हो रखा है, जब कि कोकनद और हाथ का तथा भ्रमर और रुद्राक्षों का साम्य आर्थ है, अतएव यहाँ श्लेषानुप्राणित उपमा का 'भ्रमादित्र' इस हेतू पेक्षा के साथ अङ्गानिमाव संकर है। शब्दालंकार वृत्त्यनुप्रास है। पतगश्चिरकाललालनादतिविश्रम्ममवापितो नु सः / अतुलं बिदधे कुतूहलं भुजमेतस्य मजन्महीभुजः // 7 // अन्वयः-एतस्य महीभुजः भुजम् भजन् स पतगः चिरकाल-चालनात् विश्रम्मम् अवापितः सन् नु ( राशः ) अतुलम् कुतूहलम् विदधे / टोका-एतस्य अस्य महीभुनः राशः नलस्येत्पर्थः भुजं बाहुँ मजन आश्रयन स पतंगः पक्षी हंस इत्यर्थः चिरकालं चिरं यथा स्यात्तथा लालनात् नलकृतात् लाडनात् अतिशयितः अत्यधिकः विश्रम्मः विश्वास इत्यतिविश्रम्भः ( प्रादि तत्पु० ) ( समौ विश्रम्म-विश्वाप्तौ इत्यमरः ) तम् अवापितः प्रापितः सन् नु इत्र अतुलम् न तुला परिमाणं यस्य तथाभूतम् अत्यधिकम् (ब० बो०) कुतूहलं कौतुकं विदधे चकार / कथमयं हंसः पुनः स्वयमेव मम करे आगत इति स नलस्य हृदि महत् कुतूहलमजनयदिति भावः // 7 // व्याकरण-महीभुजः महीं भुनक्तोति महो+Vs+विप ( कर्तरि ष०)। पतगः पतन् (उत्प्लवन् ) गच्छतीति पनत् + गम् +डः। लालनम् लल् +व्यूट ( भावे ) / अवापितः अब+/आप+पिच्+क्तः। विदधे वि+Vधा+लिट् / अनुवाद-रस राजा ( नल ) के हाथ में आता हुआ वह पशो ( हंस ) देर तक ( राजा द्वारा)
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy