SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः। 685 भानोः चन्द्रस्य, या शोभा पराजयनिमित्ता पाण्डुच्छाया, तदनुकारी तत्सरशः, यः करिदन्तः तजं कङ्कणमङ्कश्चिहूं यस्य तादृशः, तव करः, कररुहा नखाः, अङ्कुरा अभिनवोद्भिन्ना इवेस्युपमितसमासः, त एव कोरकाः कलिकाः यस्य तादृशः सञपि, लोहि. तत्वात् कोमलत्वाच अयं कररुहः कोरको वेति सन्देहविषयीभूतोऽपीत्यर्थः, तद्वल्लिपल्लवचये वृन्दावनलताकिसलयजाले, अन्तमध्ये, सौख्येन अनायासेन, लक्ष्यः दर्शनीयः, अदुग्रह इति यावत्, भावी; करिदन्तजातवलयचिह्वेन अयं कर इति निश्चितो भविष्यतीति भावः। अत्र पल्लवोपचयकाले तस्सादृश्यात् सन्दिग्धस्य भैमीकरस्य दन्तवलयेन निश्चयानिश्चयान्तः सन्देहालङ्कारः // 108 // बीचसे तुम्हारे मुखद्वारा ग्रहण किये गये सारवाले चन्द्रकी शोभाको अनुकरण करने बाला अर्थात् उक्त प्रकार चन्द्र के समान शोममान, हाथी-दांतके बने कङ्कणसे चिहित और नखके समान अङ्कुर ही है कलिका ( अस्फुटित पुष्प ) जिसकी ऐसा तुम्हारा हाथ उस ( वृन्दावन ) की लताओंके पल्लवों के समूहमें ( अथवा-पल्लव समूहके बीच में ) अनायास (विना विशेष प्रयत्न) के देखा जायेगा। [तुम्हारा हाथ लतापल्लवके तथा नखकोरके समान होनेसे दोनों में परस्पर अतिशय समानता होनेपर भी हाथी-दांतके बने कङ्कणको पहना हुआ हाथ सरलतासे वृन्दावनकी लताओंके पल्लवोंमें लक्षित हो जायेगा; वह हाथी-दांतका बना कङ्कण ऐसा ज्ञात होता है कि मानो तुम्हारे मुखकी रचनाके लिये चन्द्रमाके बीचसे सारभूत तत्त्व निकाल लेनेसे बीचमें खाली पड़ा हुआ चन्द्र ही वह वलय हो गया है। तुम्हारा मुख चन्द्राधिक सुन्दर, हाथ लतापल्लव सदृश, नख पुष्प-कलिका सदृश तथा कङ्कण मध्यमें खाली पड़ा हुआ चन्द्र के तुल्य है ] // 108 / / तजः श्रमाम्बु सुरतान्तमुदा नितान्तमुत्कण्टके स्तनयुगे तव सञ्चरिष्णुः। खञ्जन् प्रभञ्जनजनः पथिकः पिपासुः पाता कुरङ्गमदपङ्किलमप्यशङ्कम् // 109 // तज्ज इति / सुरतान्ते सुरतक्रियावसाने, या मुत तया मुदा आनन्देन, नितान्त. मुत्कण्टके कण्टकिते पुलकाञ्चितेच, तव स्तनयुगे सञ्चरिष्णुः सञ्चरणशीलः, खान तरुलतादिगहनत्वात् मन्दीभवन् , अन्यत्र-कण्टकवेधात् खोडन्, विकलं गच्छति त्यर्थः, खओर्गतिवैकल्यार्थानटः शत्रादेशः। गतावित्यनुवृत्तौ विकलायान्तु द्वयं खाति खोडतीति भट्टमलः। पथिकः, सदागतिः अध्वगमनश्रान्तश्च, अत एव पिपासुः तृषितः, तस्मिन् वृदावने जातः तज्जः, 'सप्तम्यां जनेड / प्रभञ्जनो वायुः, स एव जनः कुरङ्गमदेन मृगमदेन, पङ्किलं निर्मलजलाभावात् सपङ्कमपि श्रमाम्बु सुरतज. न्यस्वेदोदकम्, अशङ्कम्, असोचं, निर्विचारं यथा तथा इत्यर्थः, पाता पास्यति, 1. 'स्तनतटे' इति पा०।
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy