SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ नैषधमहाकाव्यम् / करना प्रसिद्ध है ) कमलसे ( उत्तम गन्ध आदि) गुगोंसे प्रसिद्ध सुगन्धिको दूसरे स्थान पर . ले जाती है // 47 // . भूयस्ततो निखिलवाङमयदेवता सा हेमोपमेयतनुभासमभाषतैनाम् / एनं स्वबाहुबहुवारनिवारितारं चित्ते कुरुष्व कुरुविन्दसकान्तिदन्ति ! // - भूय इति / ततः अनन्तरं, भूयः पुनरपि, निखिलवाङमयदेवता सकलवागधि. देवता, सा सरस्वती, हेम्ना उपमेया तनुभाः शरीरकान्तिः यस्याः ताम, एनां दमयन्तीम् , अभाषत, हे कुरुविन्दसकान्तिदन्ति ! पद्मरागसहशदशने ! 'नासिको. दर-'इत्यादिना विकल्पादीकारः / 'कुरुविन्दः पनरागः' इति विश्वः / सकान्तोत्यत्र समानस्य स-भावश्चिन्त्यः, स्वबाहुना बहुवारं निवारितारं निर्जितशत्रुम् , एनं राजानं, चित्ते कुरुष्व अनुमन्यस्वेत्यर्थः // 48 // इस ( दमयन्तीको विमानवाहकों द्वारा दूसरे राजाके पास ले जाने ) के बाद सम्पूर्ण वाङ्मयकी देवता ( सरस्वती देवी ) स्वर्णके समान शरीर-कान्तिवाली इस ( दमयन्ती) से फिर बोली-हे कुरुविन्द ( पद्मराग ) के समान सुन्दर दाँतोंवाली (दमयन्ति ) ! अपनी बाहुसे बहुत बार शत्रुओंका निवारण ( पराजित ) करनेवाले इस (राजा) को चित्तमें करो अर्थात् स्वीकार करो // 48 // द्वीपस्य पश्य दयितं द्यतिमन्तमेतं क्रौञ्चस्य चञ्चलगञ्चलविघ्रमेण | यन्मण्डले सकिल पांडुलसनिवेशः पूरश्चकास्ति दधिमण्डमयः पयोधेः।। द्वीपस्येति / यतिमन्तं नाम एतं क्रौञ्चस्य द्वीपस्य दयितमु अधिपति, चञ्चलस्य दृगझलस्य कटाक्षस्य, विभ्रमेण विलासेन, पश्य,यन्मण्डले यस्य देशे, पयोधेः समु. द्रस्य, स प्रसिद्धः, पाण्डुलसनिवेशः पाण्डुलः पाण्डुवर्णः, सनिवेशः अवस्थानं यस्य तादृशः दधिमण्डमयः दध्नो मण्डं मस्तु 'मण्डं दधिभवं मस्तु' इत्यमरः, तन्मयः पूरः तोयराशिः चकास्ति किलेल्यैतिद्ये // 49 // क्रौञ्चद्वीपके अधिपति द्युतिमान नामक इस राजाको देखो, जिसके देशमें मण्डलाकार (पाठा०-३वेत वर्ण वाला) दधिमण्डजलवाले समुद्रकी राशि ( या प्रवाह ) शोमता है // 49 / / तत्रादिरस्तिभवदंघ्रिविहारयाचीक्रौञ्चःस्फुरिष्यतिगुणानिव यस्त्वदीयान्। हंसावलीकलकलपतिनादवाग्भिः स्कन्देषुवृन्दविवरैविवरीतुकामः // 50 // तत्रेति / तत्र क्रौञ्चद्वीपे, भवत्याः अनिविहारयाची सविलासभ्रमणकामुकः, कौञ्चो नामाद्रिः अस्ति, योऽदिः, हंसावलीकलकलानां हंसश्रेणीविरुताना, प्रतिनादाः प्रतिध्वनयः एव, वाचो वचनानि येषां तैः, स्कन्दस्य कुमारस्य, इषुवृन्दानां विवरैः तस्कृतच्छिन्द्रः, तैरेव मुखैरित्यर्थः, स्वदीयान् गुणान् विवरीतुकामो व्याख्यातुकाम इव, 1. 'मण्डलसन्निवेशः' इति, परिमण्डलसनिवेशः' इति च पाठान्तरे।
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy