SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः। 651 इस (क्षीरसमुद्र ) में तरङ्ग-समूहके चलनेसे समीपमें लाये गये, जिलानेवाले एवं अविच्छिन्न दुग्धरस ( के पीने ) से मोटे तथा मण्डलाकार किये हुए सम्पूर्ण शरीरवाले सर्पराज ( शेषनाग ) पर श्रीविष्णु सोते हैं // 41 // त्वद्रूपसम्पदवलोकनजातशङ्का पादाब्जयोरिह कराङ्गुलिलालनेन | भूयाञ्चिराय कमलाकलितावधाना निद्रानुबन्धमनुरोधयितुं धवस्य॥४२॥ स्वदिति / इह क्षीरार्णवे तव रूपमेव सौन्दर्यमेव सम्पत् रूपस्य सम्पद्वा, तस्या अवलोकनेन दर्शनेन जातोत्पन्ना शङ्का सन्देहो यस्याः सा, इमां मदपेक्षया परमः सुन्दरी विलोक्य मदर्ता श्रीविष्णुः कदाचिदिमामङ्गीकुर्यादिति शङ्कया युक्तेत्यर्थः / कमला लचमीः पादाब्जयोश्चरणकमलयोः कराङ्गलिभिालनेन संवाहनकार्येण धवस्य पत्युः, श्रीविष्णोरिति यावत् / निन्द्रानुबन्धं निद्रासातत्यमनुरोधयितुं वर्धयितुं चिराय चिरकालं यावत् दत्तमवधानं यया सा, सावधानेति भावः / भूयाद्भवेत् / मत्पतिः श्रीविष्णुः लोकैकसुन्दरीमिमां दमयन्तीं दृष्ट्वा मोहितस्सन्निमां श्रयेदिति शङ्कया तचरणयोः संवाहनेन चिरकालं निद्रितमेव तं कर्तुं सावधाना भवस्वित्यर्थः॥ 42 // इस (क्षारसमुद्र ) में तुम्हारे रूपकी शोभाको देखकर शङ्कायुक्त लक्ष्मी श्रीविष्णुके चरणकमलों में हाथ की अङ्गुलियोंद्वारा दबानेसे पति (श्री विष्णु) को सोते रहने के लिये बहुत देर तक सावधान होवे, ( अथवा-बहुत देर तक सोते रहने के लिये सावधान होवे)। [ लोकैकसुन्दरी तुम्हें देखकर लक्ष्मी को आशङ्का हो गयी कि 'यदि मेरे पति श्री विष्णु जग जावेंगे तो परमसुन्दरी इस दमयन्तीको देख करके इसे ही पत्नी रूपमें स्वीकार कर लैंगे' अत एव उनके चरणोंको हाथकी अङ्गुलियोंसे धीरे-धीरे दबाते रहनसे उनको बहुत देरतक सोते ही रहने के लिये सावधान होवे, जिससे विष्णु भगवान् न शीघ्र जगेंगे और न दमयन्तीको देखकर इसे पत्नीरूपमें स्वीकार करेंगे ] // 42 // बालातपैः कृतकगैरिकतां कृतां द्विस्तत्रोदयाचलशिलाः परिशीलयन्तु। स्वद्विभ्रमभ्रमणजश्रमवारिधारिपादाङ्गुलीगलितया नखलाक्षयाऽपि॥४३॥ बालातपेरिति / तत्र शाकद्वीपे, उदयाचलशिलाः बालातपैः तथा तव विभ्रमभ्रमणेन सलीलचक्रमणेन, जातं तज्जं, श्रमवारि स्वेदाम्बु, तद्धारिणीभ्यः पादाङ्गुः लिभ्यः गलितया तया, नखलाक्षयाऽपि द्विर्द्विवारं, कृतां द्विगुणीकृतामित्यर्थः, क्रियाभ्यावृत्तिगणने 'द्वित्रिचतुर्व्यः सुच्' इति सुच, कृतकानि कृत्रिमाणि, यानि गैरिकाणि धातुविशेषाः, तत्तां परिशीलयन्तु अनुभवन्तु, तथाभूताः सन्तु इत्यर्थः; उदयाचलविहारे यदि तव रुचिः अस्ति तदा एनं वृणीष्व इति भावः // 43 // उस शाकद्वीपमें उदयाचल पर्वतके चट्टान प्रातःकालीन धूपसे तथा तुम्हारे विलासपूर्वक घूमनेसे उत्पन्न पसीनेके जलसे युक्त चरणाङ्गुलियोंसे गिरे हुए नाखूनोंके महावरों ( नाखून रंगनेका अरुण वर्ण द्रव्यविशेष ) से दुबारा किये गये कृत्रिम (बनावटी-अस्वा
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy