SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः। 563 शिक्षेति / शिक्षा तदाख्यग्रन्थ एव, साक्षात् स्वयमेव, यदीयं चरितम् अभूत् , परोपदेशरूपत्वादिति भावः। यदीयः आकल्पविधिः प्रसाधनविधिः, कल्पश्रिया कर्मकाण्डभूतया कल्पसूत्रलक्ष्म्या, निवृत्त इति शेषः / निरुक्तविद्या खलु एव यस्याः समस्तार्थानां सर्ववेदार्थानां, निरुक्तिरूपैः निर्वचनभङ्गिभिः, पर्यणसीत् तद्पेण आसीदित्यर्थः / णमेलुङ 'अस्तिसिंचोऽऽपृक्ते-इतीडागमः, 'यमरमनमातां सक च' इति सक इडागमश्च 'इट ईटि' इति सिचो लोपः, 'उपसर्गादसमासेऽपिणोपदेशस्य' इति णत्वम् / / 76 // निश्चित रूपस साक्षात् शिक्षा ( वेदाङ्गभूत ग्रन्थ-विशेष, पक्षा०-परोपदेश ) ही जिस ( सरस्वती ) का चरित्र हुई, कल्प ( वेदाङ्गभूत कर्मकाण्डप्रतिपादक ग्रन्थ-विशेष ) की शोभासे जिस ( सरस्वती) का भूषण कार्य सम्पन्न हुआ अर्थात् साक्षात् 'कल्प' हा जिसका भूषण था, और सम्पूर्ण वेदोंके अर्थकी निरुक्ति (निर्वचन) रूपोंसे जिस ( सरस्वती ) की निरुक्त विद्या ( वेदका 'कर्ण' स्थानीय ग्रन्थ-विशेष ) परिणत हुआ[६ वेदाङ्गों में-से 'शिक्षा' उस सरस्वती देवीका चरित, 'कल्प' भूषण तथा निरुक्त समस्तार्थ निर्वचन हुए ] // 76 // जात्या च वृत्तेन च भिद्यमानं छन्दो भुजद्वन्द्वमभूत् यदीयम् / श्लोकार्द्धविश्रान्तिमयीभविष्णु पर्वद्वयीसन्धिसुचिह्नमध्यम् // 77 // जात्येति / जात्या मात्रावृत्तरूपेण आर्यादिना च, वृत्तेन वर्णवृत्तरूपेण अक्षरसंख्यातेन उक्थादिना च, भिद्यमानं द्विधाभूतं, तथा श्लाकार्द्ध विश्रान्तिमयीभविष्णु विश्रान्तिरूपतामापन्नं, छन्दः छन्दोग्रन्थः, यदीयं पर्वणोः कर्पूरपूर्वोत्तरभागयोः, द्वयी तस्याः सन्धिः तेन सुचिह्नं सुव्यक्तं, मध्यं कर्पूरस्थान यस्य तादृशं, भुजद्वन्द्वम् अभूत् , द्विविधं छन्दो भुजयुगत्वेन श्लोकार्द्धविश्रान्तिः कर्पूरत्वेन पर्यणसीदित्यर्थः / / . लाकक आधम विश्राम ( पूर्ण विराम ) रूप दो ग्रन्थियोका सन्धि ( जाड़ ) रूप सुन्दर चिह्नसे युक्त तथा जाति ( आयो आदि मात्रा छन्द) तथा वृत्त (श्री, इन्द्रवजा, शिखरिणी आदि वर्णच्छन्द ) रूपसे दो भागों में विभक्त छन्द ( वेदाङ्गभूत 'छन्दःशास्त्र' नामक ग्रन्थ-विशेष ) जिस ( सरस्वती) की दो भुजा हुए। [ श्लोकके मध्यमें विश्राम ( पूर्ण यति ) ही उस सरस्वती देवीकी भुजाके कोहनी-नामक बीचके जोड़ थे, इस प्रकार मात्रा तथा वर्ण भेदसे दो भागों में विभक्त छन्दःशास्त्र ही उस सरस्वती के दोनों हाथ हुआ]। असंशयं सा गुणदीर्घभाव-कृतां दधाना विततिं यदीया / विधायिका शब्दपरम्पराणां किञ्चारचि व्याकरणेन काञ्ची / / 78 // असंशयमिति / किञ्च गुणस्य पट्टसूत्रस्य, दीर्घभावेन दैर्येण, कृतां वितति विस्तारं, दधाना, अन्यत्र-गुणश्च दीर्घश्च भावप्रत्ययश्च कृत्प्रत्ययश्च तेषां विततिं. दधानेनेति विभक्तिविपरिणामः, शब्दपरम्पराणां शिञ्जित परम्पराणां, विधायिका जनयित्री, अन्यत्र-सुप्तिङन्तशब्दपरम्पराणां विधायकेन साधकेनेति विभक्तिविप.
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy