SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ नैषधमहाकाव्यम् / ऊपर ( उन्नत) होगा' यह विचारकर ब्रह्माने इस (नक) के चरणको (जन्मकारसे) पहले ऊध्र्वगामिनी रेखासे चिह्नित कर दिया है क्या ? ( अथवा- पहले ऊपर होगा' यह विचारकर....")। [ नसके चरणमें सामुद्रिक लक्षणके अनुसार शुमसूचक ऊपरकी ओर जाने वाली रेखाएँ थीं ] // 18 // जगन्जयं तेन च कोशमक्षयं प्रणीतवान् शैशवशेषवानयम् / सखा रतीशस्य ऋतुर्यथा वनं वपुस्तथालिङ्गदथास्य यौवनम् ||16|| अथ अस्य यौवनागमं क्रमेण वर्णयति-जगदिस्यादिभिः / अयं नलः शैशवशेष. वान् ईषदवशिष्टशैशव एवेत्यर्थः। जगतां जयं तेन च जयनेस्यर्थः। कोषं धनजा. तम् अपयं प्रणीतवान् कृतवान् / अथानन्तरं रतीशस्य कामस्य सखा ऋतुः वसन्त. इत्यर्थः। वनं यथा यौवनम् अस्य नलस्य वपुः शरीरं तथा आलिङ्गत् संश्लिष्टवत् / उपमालङ्कारः // 19 // (अब यौवनावस्थाके आरम्भ होनेका वर्णन करते हैं-) पाश्यावस्था शेष (समाप्त ) है जिसकी ऐसे अर्थात् सोलह वर्षको अवस्थावाले इस नलने संसारको विजय तया उससे कोष (खजाने ) को अक्षय कर दिया, अनन्तर इनके शरीरको युवावस्थाने इस प्रकार प्राप्त किया, जिस प्रकार वनको कामदेवका मित्र अर्थात् वसन्त ऋतु प्राप्त करता है। (वाल्यावस्था पूरी होते-होते ही नलने संसार पर विजय प्राप्त कर राज्यको निःसपस्न बना लिया तथा उस विजयसे कोषको मी भरपूर कर लिया, वास्तविकमें जगदिजय करना ही इनका मुख्य लक्ष्य था, कोषपूर्ति करना तो आनुषङ्गिक कार्य था; क्योंकि इनकी होनेसे शरीर-सौन्दर्यको वृद्धि होना सूचित होता है ) // 19 // अधारि पद्मेषु तदङघ्रणा घृणा क तच्छयच्छायलवोऽपि पनवे ? / तदास्यदास्येऽपि गतोऽधिकारितां न शारदः पाविकशर्वरीश्वरः / / 20 / ___ अधारीति / तस्य नलस्य अघ्रिणा चरणेन पछेषु घृणा अवज्ञा 'घृणा जुगुप्सा. कृपयोरिति विश्वः। अधारि एता। पल्लवे नवकिसलये तस्य नलस्य शयः पाणिः 'पञ्चशाखः शयः पाणि'रिस्यमरः / तस्य छाया तच्छयच्छायं 'विभाषेत्यादिना समा. से छायाया नपुंसकत्वम् / तस्य लवो लेशोऽपि क्व ? नैव लेशोऽस्तीत्यर्थः। शरदि भवः शारदः शरस्कालीन इत्यर्थः / सन्धिवेलायूतुनक्षत्रेभ्योऽणप्रत्ययः। पर्वणि पौर्णमास्यां भवः पार्विकः / 'पार्वणे'ति पाटान्तरं कालाहज 'नस्तद्धित' इति टिलोपः / स च असौ शर्वरीश्वरश्चेति तथोक्तः पूर्णचन्द्र इत्यर्थः / तस्य नलस्य यत् आस्यं मुखं तस्य दासे कार्येऽपि अधिकारिता न गतः न प्राप्तः। एतेनास्य पाणिपादवदना. नामनौपम्यं व्यज्यते / अत्र अघ्रयादीनां पद्मादिषु घृणाघसम्भवेऽपि सम्बन्धोक्ते अतिशयोक्ति अबधारः॥२०॥
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy