SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। 126 लिए मैंने विश्राम दिया था तबसे ( ब्रह्माके वरदानके कारण ) निरन्तर संसारका भ्रमण करता हुआ भी मैं नहीं थकता हूँ // 19 / / / बन्धाय दिव्ये न तिरश्चि कश्चित्पाशादिरासादितपौरुषस्स्यात् / एकं विना माशि तन्नरस्य स्वर्भोगभाग्यं विरलोदयस्य / / 20 / / __ अथ व्याधादिबन्धनमपि न मेऽस्तीत्याह-बन्धायेति / मादृशि दिव्ये तिरश्चि विषये विरलोदयस्य दुर्लभजन्मनो नरस्य मय॑स्य प्रायेणैवंविधो नास्तीत्यर्थः / अन्यत्र विरो विगतरेफः स चासौ लोदयो लोदयवांश्च मत्वर्थीयोऽकारः। तस्य रेफस्थानाधिष्ठितलकारस्य नलस्येत्यर्थः / शब्दधर्मोऽर्थ उपचर्यते, भुज्यत इति भोगः सुखं स्वर्गभोगस्य स्वर्गसुखस्य भाग्यं तत्प्रापकादृष्टमित्यर्थः / स्वप्राप्तेस्तत्प्रापकत्वादिति भावः / तदेकं विना कश्चित् पाशादिः पाशाद्युपायः / बन्धाय बन्धनार्थमासादितपौरुषः प्राप्तव्यापारो न स्यात् / स्वर्भोगभाग्यैकसुलभा वयं, नोषायान्तरसाध्या इत्यर्थः / अस्माक्संसर्गादन्यः को नाम स्वर्गपदार्थ इति भावः // 20 // ( 'जाल आदिसे पक्षियोंका पकड़ा जाना सम्भव होनेसे तुम्हें भी पकड़ा जा सकता है। दमयन्तीके इस मनोगत शङ्काका निवारण करता हुआ हंस पुनः नलका प्रसङ्ग लाता है-) स्वर्गीय मुझ पक्षीको पकड़नेके लिए विरलोदय (विरल समृद्धि वाले ) उस प्रसिद्ध नरके स्वर्गमें भोग करने योग्य भाग्यके बिना कोई जाल आदि सामर्थ्यवान् ( सफल ) नहीं हो सकता / पक्षा०—जिस 'नर' शब्दमें 'र' नहीं है और वहाँ 'ल' का उदय है, उस 'नर' अर्शन 'नल' के स्वर्ग के भोग करने योग्य भाग्यके बिना... ... .. अर्थात् पोल नलका ही ऐमा स्वर्गीय भाग्य है कि मुझ-जैसे दिव्य पक्षीको पकड़नेमें समर्थ हो सके अन्य जाल आदि कोई भी मुझे नहीं पकड़ने में समर्थ होगा, मुझे पकड़ने के लिए तुम्हारा प्रयास करना व्यर्थ है।२० // इष्टेन पूर्तेन नलस्य वश्यास्स्वर्भोगमत्रापि सृजन्त्यमाः / महीकहो दोहदसेकशक्तेराकालिकं कोरकमुगिरन्ति / / 21 // तच्च भाग्यं नलस्यैवास्तीत्याह-इष्टेनेति / इष्टेन यागेन पूर्तेन खातादिकर्मणा च / 'त्रिष्वथ क्रतुमष्टं पूत्त खातादिकर्मणी'त्यमरः / वश्याः वशङ्गता इति प्रागदी. व्यतीयो यत्प्रत्ययः। अमर्त्या देवा नलस्यात्रापि भूलोके स्वर्भोगं सृजन्ति स्वर्गसखं सम्पादयन्तीत्यर्थः / ननु देवाश्च कथं लोकान्तरकायान्तरभोग्यं स्वर्गमिदानीं सृजन्तीत्याशङ्कां दृष्टान्तेन परिहरति ।महीरुहो वृक्षाः दोहदस्य अकालप्रसवोत्पादनद्रव्यस्य सेकस्य जलसेकस्य शक्तेः सामर्थ्यात् समानकालावाद्यन्तौ उत्पत्तिविनाशावस्येत्या. कालिकः उत्पत्त्यनन्तरविनाशीत्यर्थः। 'आकालिकडायन्तवचन' इति समानकालशब्दस्याकालशब्दादेशे ठअप्रत्ययान्तो निपातः। प्रकृते त्वकालभवं कोरकमद्विरन्तीत्यर्थः / ' तरुगुल्मलतादीनामकाले कुशलैः कृतम् / पुष्पाद्युत्पादकं द्रव्यं दोहदं
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy