SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ वशमः सर्गः मनुवादः-भूतल में कोई भी राजकुमार ऐसा न था जो कामदेव के बाण का लक्ष्य होकर उस स्वयंवर में आने के लिये प्रस्थान न कर दिया हो और भूतल का एक कण भी ऐसा न था जो कि मार्ग न बन गया हो अर्थात सभी राजकुमारों ने स्वयंवर में जाने के लिये प्रस्थान कर दिया // 2 // योग्यैर्वजद्भिर्नुपजां वरीतुं वीरैरनहः प्रसभेन हर्तुम् / द्रष्टुं परैस्ताननुरोधमन्यैः स्वमात्रशेषाः ककुभो बभूवुः / / 3 // . अन्वयः-योग्यः नृपजां वरीतुं अनर्हः वीरैः प्रसभेन हतुं परैः द्रष्टुम् अन्य। तान् अनुरोद्धं व्रजद्भिः ककुभः स्वमात्रशेषाः बभूवुः / / ___व्याख्या -योग्यः वराहगुणसम्पन्नः, नृपजाम्-दमयन्तीम्, वरीतुम्-विवोढुम्; अनहः = रूपयौवनादिरहितः, वीरैः = शूरैः, प्रसभेन = बलेन, हर्तुम् = ग्रहीतुम्, परैः= उदासीनः, द्रष्टुम् = अवलोकयितुम्, अन्यः = इतरैः, तान् =समागतान; अनुरोदुम् = परिचरितुम्, वद्भिः गच्छद्भिः, ककुभः दिशः, स्वमात्रशेषाः= स्वरूपमात्रावशिष्टाः, बभूवुः = भवन्ति स्म / टिप्पणी-योग्यः= युजिर् योगे धातोः 'ऋहलोर्ण्यत्' इति ण्यत् प्रत्ययः 'चजोः' इत्यादिना कुत्वम् (युज + ण्यत् ) / वरीतुम् = (4+तुमुन् ) 'वतो वा' इतीटो दीर्घत्वम् ) / हर्तुम् (ह+तुमुन् ) / द्रष्टुम् ( दृश्+तुमुन् ) / सृजदृशोरित्यादिना अमागमः / अनर्हः =न अर्हाः अनर्हास्तः अनर्हः 'तस्मान्नुडचि' इति नुडागमः ( नन् तत्पु० ) / अनुरोद्धम् ( अनु + रुध + तुमुन् ) / भावः-योग्या विवोढुं क्षितिपालपुत्री वलाधिकास्तांस्त्वबलेन हर्तुम् / / द्रष्टुञ्च केचिद् ध्यनुरोढुमन्ये समागतास्तेन विरेचिता दिशः // अनुवादः-रूवयौवनादिगुणसम्पन्न राजपुत्र दमयन्ती को वरण करने के लिये, वरोचितगुणरहितराजे उसको बल से हरण करने के लिये, उदासीन लोग उसको देखने के लिये, एवं अन्य लोग समागतों की सेवा करने के लिये, प्रस्थान कर दिये जिससे सारी दिशाएं स्वमात्र शेष ( खाली ) हो गयी // 3 // लोकरशेषेरवनिश्रियं तामुद्दिश्य दिश्यविहिते. प्रयाणे। स्ववर्तितत्तज्जनयन्त्रणातिविश्रान्तिमापुः ककुभां विभागाः॥४॥ अन्वयः-अवनिश्रियं ताम् उद्दिश्य दिश्यः अशेषः लोकः प्रयाणे विहिते ककुभां विभागाः स्ववर्तितत्तज्जनयन्त्रणातिविश्रान्तिम् आपुः / प्याल्या-अवनिश्रियम् = भूलोकलक्ष्मीम, ताम् = दमयन्तीम्, उहिश्य -
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy