SearchBrowseAboutContactDonate
Page Preview
Page 890
Loading...
Download File
Download File
Page Text
________________ नवमः सर्ग: 299 इति भावः / स्वम् = आत्मानम्, उद्बन्धुमना: = पाशेन मर्तुकामा. भवे: = स्याः, यदि = चेत्, ततः = तर्हि, अन्तरिक्षगाम्, = अन्तरिक्षगताम् आत्मघातरूपदुर्भरणदोषादिति शेषः / भवन्ती = सती, त्वामिति शेषः / दिवि = अन्तरिक्षे, स्थितानां = विद्यमानानां, स्वर्गतानां च, प्रथितः = प्रख्यातः, पतिः = स्वामी, हरिः = इन्द्रः, हरिष्यति = ग्रहीष्यति, त्वामिति शेषः / प्राणत्यागेऽपि त्वां न त्यक्ष्यतीति भावः / हि = यतः, न्याय्यं = न्यायप्राप्तं वस्तु, कः = जनः, उपेक्षते = अवधीरयते / अस्वामिकद्रव्यस्य राजगामित्वं न्याय्यमिति भावः // 46 // अनुवादः-(हे दमयन्ति ! ) नलको न पानेपर पाशसे मरनेकी इच्छा करोगी तो अन्तरिक्षमें प्राप्त तुम्हें अन्तरिक्षमें और स्वर्ग में रहनेवालोंके प्रख्यात स्वामी इन्द्र ग्रहण करेंगे क्योंकि न्यायप्राप्त वस्तुको कौन छोड़ता टिप्पणी-उद्वन्धुमना: = उद्वन्धु मनो यस्याः सा ( बहु० ) / भवः = भू+विधिलिङ् + सिम् / अन्तरिक्षगाम् = अन्तरिक्षं गच्छतीति ताम्। अन्तरिक्ष+ गम् + ड:+टाप् + अम् / भवन्ती = भू + लट् ( शतृ )+ डीप् +अम् / हरिष्यति = ह+लट+तिप / पाशवन्धन कर प्राणत्याग करनेपर भी इन्द्र तुम्हें नहीं छोड़ेंगे यह भाव है। न्याय्यं = न्यायादनपेतं, तत्, न्याय शब्दसे "धर्मपथ्यर्थन्यायादनपेते" इससे यत् / उपेक्षते = उप+ईक्ष+लट+त / जिस वस्तुका स्वामी कोई नहीं है, वह गजाकी होती हैं, यह भाव है / इस पद्यमें अर्थान्तरन्यास अलङ्कार है / / 46 / / निवेक्ष्यसे यद्यमले नलोज्झिता सुरे तदस्मिन्महती दयाऽऽदता। चिरादनेनाऽर्थनयाऽपि दुर्लभं स्वयं त्वयैवाऽङ्ग ! यदङ्गमर्यते // 47 / / अन्वयः-( हे मुग्धे ! ) नलोज्झिता ( सती ) अनले निवेक्ष्यसे यदि, तत् अस्मिन् सुरे महती दया आदृता, यत् अनेन चिरात् अर्थनया अपि दुर्लभम् अङ्गम् अङ्ग ! त्वया एव अर्यते // 47 / / व्याख्या-नलोज्झिता = नैषधत्यक्ता (सती ), अनले = अग्नौ, निवेक्ष्यसे यदि =प्रवेक्ष्यसि चेत्, नैराश्यहेतुकेनाऽऽत्मघातेनेति शेषः / तत् = तर्हि, अस्मिन् अनले, सुरे = देवे, अनलाऽधिष्ठातृदेव इति भावः / महती = प्रचुरा, यदा = अनुकम्पा, आदता = सम्मानिता, कृतेति भावः / यत् = यस्मात्कारणात, अनेन = अनलेन, चिरात् = बहुकालात्, अर्थनया अपि = प्रार्थनया अपि,
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy