SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ 268 नैषधीयचरितं महाकाव्यम् एव / तथा हि-पल्लवनार्थलाघवे गिरः गरौ, हि मितं सारं च वचः वाग्ग्मिता // 8 // ___ व्याल्या-अये = हे दमयन्ति !, अनतिप्रयोजने = अधिकप्रयोजनरहिते, तस्मिन् = पूर्वोक्त, द्वये अपि = द्वितये अपि, कुलनामरूप इति भावः / मम जिह्वया = रसनया, उदासितम् एव = औदासीन्येन स्थितम् एव / तथा हैपल्लवनाऽर्थलाघवे = शब्दविस्तरण-वाच्यसङ्कोचने, गिरः = वचनस्य, गो %3D विषरूपे, तहि का वाग्ग्मिता? इति प्रश्न उत्तरयति-मितं चेति / मिता = अल्पाक्षरं, सारं च = महाऽर्थ च, वचः = वचनं, वाग्मिता = वाचोयुक्तपटुता // 8 // अनुवाद:-हे दमयन्ति ! अधिक प्रयोजनसे रहित मेरे कुल और नाको कहने में मेरी जिह्वाने उदासीनता ही दरसायी। शब्दोंका फैलाव और अका सङ्कोचन ये दो वचनके विषस्वरूप हैं, क्योंकि परिमित और बहुत अर्थसे सम्न्न वचन कहना ही उत्तम वक्तृत्व है।॥ 8 // टिप्पणी-अनतिप्रयोजने = अधिक प्रयोजनम् अतिप्रयोजनम् ( गति० / अविद्यमानम् अतिप्रयोजनं यस्मिन्, तस्मिन् ( नम्बहु०) द्वये =द्वी अवयवो यस्य तत् द्वयं, तस्मिन्, द्वि+तयप् ( अयच् )+ङि / उदासितम्= उद् + आस् + क्त+सु। "नपुंसके भावे क्तः" इस सूत्रसे क्त प्रत्य / पल्लवनाऽर्थलाघवे = अर्थस्य लाघवम् (प० त०), पल्लवनं च अर्थलाघत्व ( द्वन्द्व० ) / वाग्मिता = प्रशस्ता वाक् अस्ति यस्य स वाग्ग्मी, वाच शसे "वाचो ग्मिनिः" इससे ग्मिनि प्रत्यय / "वाग्मी" में दो गकार चाहिए, क गकारवाला रूप अशुद्ध है। "वाचोयुक्तिपटुर्वाग्ग्मी" इत्यमरः / वाग्निो भावः, वाग्मिन् + तल+टाप् +सु / इस पद्यमें चतुर्थचरणस्थित सामय अर्थसे विशेष अर्थका समर्थन होनेसे अर्थान्तरन्यास अलङ्कार है / / 8 / / वृथा कथेयं मयि वर्णपद्धतिः कयाऽनुपूा समकेति केति च / / समे समक्षव्यवहारमावयोः पदे विषातुं खलु युष्मदस्मदी // 9 // अन्वयः - ( हे दमयन्ति ! ) का वर्णपद्धतिः कया आनुपूर्व्या मयिका इति इयं कथा वृथा। आवयोः समक्षव्यवहारं विधातुं युष्मदस्मदी पाममे खलु // 9 // व्याख्या-का = कीदृशी, वर्णपद्धतिः = अक्षरपङ्क्तिः , कया = कृश्या, आनुपूर्ध्या = अनुक्रमेण, मयि, समका = नामत्वेन सङ्केतिता, इति इयं,
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy