________________ नवमः सर्गः 267 उत्तम पुरुषोंसे प्रख्यात होता है स्वत: नहीं, यह भाव है। यहाँपर हारके मध्यमणिरूप दूसरे अर्थकी प्रतीति ध्वनि ही है। वंश (बाँस ) से भी मुक्ता होती है इस विषयमें यह पद्य प्रमाण है "करीन्द्रजीमूतवराहशङ्खमत्स्याऽब्धिशुक्त्युद्भववेणुजानि / मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि // 6 // इतीरयित्वा विरतां पुनः स तां गिराऽनुजग्राहतरां नराधिपः। विरुत्य विश्रान्तवती तपाऽत्यये घनाघनश्चातकमण्डलोमिव // 7 // अन्वयः-इति ईरयित्वा विरतां तां स नराधिपः तपाऽत्यये विस्त्य विशन्तवती चातकमण्डलीं घनाघन इव गिरा अनुजग्राहतराम // 7 // व्याख्या-इति = इत्थं, ईरयित्वा = कथयित्वा, विरतां = तूष्णीभूतां, तां: दमान्ती, सः = पूर्वोक्तः, नराधिपः = राजा नलः, तपाऽन्यये = ग्रीष्माऽन्ते, विस्य = शयं कृत्वा, विधान्तवती = विरतां, चातकमण्डली = सारङ्गसमूह, घनयन इव = वर्गुकमेघ इव, गिरा = वचनेन, घनाघनपक्षे-जितेन, अनुजग्रातराम् = अतिशयेन अनुगहीतवान्, प्रत्युवाचेति भावः // 7 // अनुवाद:-ऐसा कहकर मौन लेनेवाली दमयन्तीको राजा नलने जैसे ग्रीष ऋतु के अन्तमें शब्द करके विश्राम लेनेवाले चातकसमूहको वृष्टि करनेवाल मेघ गर्जनसे अनुगहीत करता है वैसे ही अपनी वाणीसे अत्यन्त अनुगृहीत किर // 7 // टिप्पणी-ईरयित्वा = ईर + णिच्+क्त्वा / विरता=वि+रम् + क्तः+ टाफ अम्। नराधिपः= नराणाम् अधिपः (प० त० ) / तपास्त्यये = तपा अत्ययः, तस्मिन् (प० त० ), "निदाघ उप्णोपगम उप्ण ऊष्मागमस्तपः / " इत्यरः / विहत्य = वि++क्त्वा ( ल्यप् ) / विधान्तवती = वि+श्रम् + क्तवः+डीप् + अम् / चातकमण्डली चातकानां मण्डली, ताम् ( प० त० ) / "असारङ्गः स्तोककश्चातक: ममाः / " इत्यमरः / घनाघनः = "वर्गुकाऽब्दो घनानः" इत्यमरः / अनुजग्राहतराम् = अनुजग्राह + तरप् + आम् / इस पद्यमें उपम्अलङ्कार है // 7 // अये ! ममोदासितमेव जिह्वया द्वयेऽपि तस्मिन्ननतिप्रयोजने / गरी गिरः पल्लवनाऽर्थलाघवे, मितं च सारं च वयो हि वाग्ग्मिता // 8 // न्वयः -अये ! अनतिप्रयोजने तस्मिन् द्वये अपि मम जिह्वया उदासितम्