SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ नेषधीयचरितं महाकाव्यम् तमांसि यासु ता: तमोमय्यः / तमस् शब्दसे “तत्प्रकृतवचने मयट्" इस सूत्रसे प्रचुर अर्थ- मयट् प्रत्यय, टित् होनेसे डीप् +जस् / अतमोमय्यः, तमोमय्यः यथा संपद्यन्ते तथा कृत्वा तमोमयी+च्चि + कृ + क्त्वा (ल्यप्) / यहाँपर दिक् और तमका सम्बन्ध न होनेपर भी उसकी उक्ति होनेसे अतिशयोक्ति अलङ्कार है / कुहूगिरं = कुहूः ( कुहूः इति अमावास्या-बा ) गीर्यस्य स कुहगी:, तम् (बहु)। "कुहः स्यात् कोकिलाऽऽलाप-नष्टेन्दुकलयोरपि / " इति विश्वः / द्विजस्य "दन्तविप्राऽण्डजा द्विजाः" इत्यमरः / राकारजन्यां = राकाया रजनी, तस्याम् (ष० त० ) / सत्यवाचं = सत्या वाक् यस्य. तम् (बहु०) / इस पद्यमें श्लेषसे गृहीत कुहूद्वय और द्विजद्वयका अभेद अध्यवसाय कर कुहूत्व सत्यवादिस्व रूप विरुद्धका पूर्वोक्त अतिशयोक्तिसे सिद्धि होनेसे वाक्याऽर्थहेतुक काव्यलिङ्ग होकर श्लेषातिशयोक्तिका विरोध अङ्गोंसे सङ्कर है, उससे इन्द्रकी राकामें कुहूत्वकी भ्रान्तिसे भ्रान्तिमदलङ्कार व्यङ्गय होता है / आपके विरहसे इन्द्र कामदेवसे' अन्धे हो गये हैं यह भाव है / कोई ब्राह्मण किसी अन्धेसे पूर्णिमाको अमावास्या कह देता है, वह भी उस वचनको किसी दूसरेसे यह सत्य है ऐसा कहता है यह तात्पर्य है.॥ 65 // शरैः प्रसूस्तुदतः स्मरस्य स्मर्तुं स किं नाऽशनिना करोति / अभेद्यमस्याऽहह ! वर्म न स्णदनङ्गता चेद् गिरिशप्रसाद: // 6 // अन्वय: - हे भद्रे ! ) अरय गिरिशप्रसादः अनङ्गता अभेद्यं वर्म न स्यात् चेत्, स प्रसूनः शरैः तुदन: स्मरस्य अशनिना स्मर्तुं न करोति किम् ? अहह ! / / 66 // ___व्याख्या-(हे भद्रे ! ) अस्य = कामस्य, गिरिश प्रसादः = हराऽनुग्रहः, अनङ्गता = अनङ्गभाव एव, अभेद्यं = न भेदनीयं, वर्म = कवचं, न स्यात् चेत् = नो भवेत् यदि, तर्हि सः = इन्द्रः, प्रसूनः पुष्परेव, शरैः बाणैः, तुदत: 3 पीडयतः, आत्मानं विध्यत इति भावः, स्मरस्य = कामदेवस्य, कामदेवमिति भावः / अशनिना = वज्रण, स्मर्तु = स्मृतिविपयं कर्तु, न करोति कि = नो विदधाति किं, वधेन स्मृतिमात्रणेपं कुर्यादेवेति भावः / अहह-खेदे / / 66 / / ___अनुवादः (हे भद्रे ! ) कामदेवके लिए महादेवके अनुगहभूत अनङ्गत्वरूप भेदनका अविपय कवत्र न होता तो इन्द्रदेव पुष्परूप वाणोंसे वेधन करनेवाले कामदेवको वज्रसे : मृतिमात्रका विषय नहीं करते क्या ? ( करते ही ), खेद है / / 66 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy