SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः 225 देवेन्द्रं नन्दनोद्यानमपि नानन्दयति, अर्धचन्द्रदर्शनात् तस्मै चन्द्रशेखराराधनमपि न रोचते, देवेन्द्रः सुतरां मदनपीडित इति भावः // 64 // अनुवादः- प्रसिद्ध प्रभु ( इन्द्र ). कोयलके वचनमात्रसे किये गये अप्रियसे नन्दन वनको भी पसन्द नहीं करते हैं, और वे शिवजी के शिरमें स्थित बाल चन्द्र के अपराधसे शिवजीकी आराधना भो नहीं करते हैं / / 64 // टिप्पणी - वाङ्मात्रकृतात् = वाक् एव वाङ्मात्रम् (रूपक०), तेन कृतं, तस्मात् ( तृ० त० ) / नन्दति = नदि+ लट् + तिप् / कोयलका शब्द कामका उद्दीपक होता है अत एव उसके श्रवणके परिहारके लिए इन्द्र नन्दन वनमें भी नहीं जाते हैं यह भाव है। चूडाशशिनः चूडायां शशी, तस्य (स० त०)। शूलिनः= शूलम् (त्रिशूलम) अस्याऽस्तीति शूली, तस्य, शूल+ इनिः + ङस् / “शिवः शूली महेश्वरः" इत्यमरः / शीलति = "शील समाधौ" धा से लट् + तिप् / इन्द्र आपके विरहसे आवश्यक कर्म भी नहीं करते हैं यह भाव है / इस पद्यमें आनन्द और शिवजीके आराधनके सम्बन्धमें असम्बन्धकी उक्ति होनेसे अतिशयोक्ति अलङ्कार है // 64 // तमोमयीकृत्य दिशः परागः स्मरेषवः शक्रदृशां दिशन्ति / कुहगिरं चञ्चपुटं द्विजस्य राकारजन्यामपि सत्यवाचम् / / 65 // अन्वय:-( हे भद्रे ! ) स्मरेषवः परागः दिशः शक्रदृशां तमोमयीकृत्य कुहगिरं द्विजस्य चञ्चपुटं राकार जन्याम् अपि सत्यवाचं दिशन्ति / / 65 / / व्याख्या-स्मरेषवः = कामबाणाः, पुष्परूया: इति भावः / परागः = रजोभिः करणः, दिशः = काष्ठाः, शक्रदृशाम् = इन्द्रनेत्राणां सम्बन्धे, तमोमपी कृत्य = अन्धकारप्रचुराः कृत्वा, कुहुगिरं = "कुहू" शब्दयुक्तं, द्विजस्य = अण्डजस्य, कोकिलस्येति भावः, अन्यत्र. विप्रस्य, चञ्चपुट =मुखं, राकारजन्याम् अपि = पूर्णिमायाम् अंपि, सत्यवाचं = तथ्यवाणीयुक्त, दिशन्ति == आदिशन्ति, कथयन्तीत्यर्थः / राकायामपि कुह्वाम् इव तम् अन्धीकुर्वन्तीति भावः / / 65 / / / ____ अनुवाद:- ( हे भद्रे ! ) कामदेवके बाण ( पुष्परूप ) परागोंसे दिशाओं को इन्द्रके नेत्रों में अन्धकारसे परिपूर्ण बनाकर 'कुह" शब्द कहनेवाले कोकिलके चञ्चपुटको पूणिमाको रात में भी सत्य वचनवाले कहते हैं // 65 // ___ टिप्पणी-स्मरेषवः = समरस्य इषवः (10 त०)। परागः = करणमें तृतीया / शक्रदृशां शक्रस्य दृशः, तासां ( 10 त० ) / तमोमयीकृत्य = प्रचुराणि 15 नै० अ०
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy