SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्ग: 221 टिप्पणी-शैशवयौवनीयद्वैराज्यभाजि = शैशवं च यौवनं च ( द्वन्द्व० ) / शैशवयौवनयोः इदं शैशवयौवनीयं, "वृद्धाच्छः” इस सूत्रसे छ ( ईय ) प्रत्यय / द्वयोः राज्ञोः कर्म द्वराज्यम् द्वि + राजन् + व्यञ् + सु / शैशवयौवनीयं च तत् द्वैराज्यं ( क० धा० ), तद् भजतीति शैशवयौवनीयद्वराज्यभाक्, तस्याम् / शैशवयौवनीयद्वराज्य+भज्+ण्वि ( उपपद० )+ङि / चरत् = चर+लट ( शतृ ) + सु / चौरतरेण = चोरणं चुरा, "चुर स्तेये" धातुसे "अ प्रत्ययात्" इससे अप्रत्यय और टाप, संज्ञापूर्वक होनेसे गुण नहीं हुआ / चुरा शीलम् अस्य चौरः, "छत्रादिभ्यो णः" इससे ण प्रत्यय और आदिवृद्धि / पचादिमें पठित होनेसे एक पक्षमें अच् होकर "चोर" यह रूप भी / अतिशयेन चौरः चौरतरः, तेन, ( चौर+तरप + टा)। पञ्चेषुणा = पञ्च इषवः यस्य, तेन ( बहु० ) / लण्ठितधैर्यवित्तं लुण्ठितं धैर्यम् एव वित्तं यस्य (बहु०) तत् / एति-इण् + लट् + तिप् / इस पद्यमें शैशव और यौवन इनके द्वराज्यमें कामदेवरूप चोरने इन्द्र आदि दिक्पालोंके धर्यरूप धनका हरण किया इस प्रकार रूपक है, खेदका हेतु वाक्याऽर्थ होनेसे वाक्याऽर्थहेतुक काव्यलिङ्ग अलङ्कार भी है, अतः दो अलङ्कारोंका अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है // 59 // . तेषामिदानी किल केवलं सा हृदि त्वदाशा विलसत्यजत्रम् / आशास्तु नाऽऽसाद्य तनूरुदाराः पूर्वाऽदयः पूर्ववदात्मदाराः // 60 / / अन्वयः-(हे भद्रे ! ) इदानीं तेषां हृदि सा त्वदाशा केवलम् अजस्र विलसति किल। आत्मदाराः पूर्वादय आशास्तु उदारा: तनूः आसाद्य पूर्ववत् हृदि न ( विलसन्ति ) // 6 // व्याख्या-इदानीम् = अधुना, तेषाम् इन्द्रादीनां दिक्पालानां, हृदि हृदये, सा=प्रसिद्धा, त्वदाशा = त्वयि अतितृष्णा, केवलम् = एव, अजस्र = नित्यं, विलसति = विज़म्भते, किल = खल। आत्मदाराः = स्वभार्याः, पूर्वादयः= प्राच्यादयः, आशास्तु = दिशस्तु, उदारा: = महतोः, सुन्दरीरित्यर्थः, तनः = शरीराणि, आसाद्य = प्राप्य, पूर्ववत् = पूर्वकाल इव, हृदि = चित्ते, न = नो विलसन्ति / इन्द्रादिदिक्पालानामाशा त्वय्येव, अतः तेषामाशाः ( दिशः) उपेक्षितत्वात्पूर्ववन्न शोभन्त इति भावः // 60 // अनुवादः -- (हे भद्रे ! ) इस समय इन्द्र आदि दिक्पालोंके हृदयमें प्रसिद्ध आपमें आशा ( अतितृष्णा ) ही निरन्तर बढ़ रही है, उनकी अपनी भार्याएँ
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy