SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ 128 नैषधीयचरितं महाकाव्यम् भावः। नेत्राऽभिधेयौ = नयनशब्दवाच्यौ, सरोजराजौ = कमलराजी, अदसीयां = दमयन्तीमुखपद्मसम्बन्धिनी, सेवां = परिचर्या, सृजतः = कुरुतः // 54 // 6. अनुवादः-ब्रह्माजीने दमयन्तीके मुखकमलको सम्पूर्ण कमलोंके कुलमें सम्राट् बना दिया। इस कारणसे ही नेत्र शब्दसे कहे जानेवाले दो कमलोंके राजा इस ( दमयन्ती ) के मुख कमलकी सेवा करते हैं // 54 // टिप्पणी-मुखाऽब्जं = मुखम् एव अब्ज, तत् ( रूपक० ) / अम्भोजकुले = अम्भोजानां कुलं, तस्मिन् (10 त० ), सम्राजं = संराजत इति सम्राट्, तम्, सम् +राज्+क्विप् ( उपपद० )+अम् / “येनष्टं राजसूयेन मण्डलस्येश्वरश्च यः / शास्ति यश्चाऽऽज्ञया राज्ञः स सम्राट्" इत्यमरः / जिसने राजसूय यज्ञ किया है, जो राजमण्डलमें ईश्वर (प्रभु ) है, जो आज्ञासे शासन करता है, उसे "सम्राट" कहते हैं / नेत्राऽभिधेयौनेत्रम् अभिधेयं ययोस्तौ ( बहु० ) / सरोजराजौ = सरोजानां राजानौ ( ष० त० ) / अदसीयाम् = अमुष्य ( मुख पद्मस्य ) इयम् अदसीया, ताम्, अदस्+छ ( ईय)+टाप् +अम् / सृजत:सृज+लट् + तस् / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 54 // दिवारजन्यो रविसोमभीते चन्द्राऽम्बुजे निक्षिपतः स्वलक्ष्मीम् / अस्या यदाऽऽस्ये न तदा तयोः श्रीरेकश्रियेदं तु कदा न कान्तम् // 5 // अन्वयः--चन्द्राऽम्बुजे दिवारजन्योः रविसोमभीते ( सती) स्वलक्ष्मी यदा अस्या आस्ये निक्षिपतः, तदा तयोः श्री: न, इदम् अस्या आस्यं तु कदा एकश्रिया न कान्तम् ? // 55 // व्याल्या-चन्द्राऽम्बुजे = इन्दुकमले, दिवारजन्योः = दिवसनिशयोः, रविसोमभीते = सूर्यचन्द्रप्रस्ते,. अपहारशङ्किनी सती इति भावः / स्वलक्ष्मी = निजशोभां, यदा == यस्मिन्समये, अस्याः = दमयन्त्याः, आस्ये = मुखे, निक्षिपतः = स्थापयतः, तदा = तस्मिन्समये, तयोः = चन्द्राऽम्बुजयोः, दिवा चन्द्रस्य, रजन्याम् अम्बुजस्य चेति भावः, श्री: = शोभा, न = नो भवति / परम् इदं = सन्निकृष्टस्थम्, अस्याः = दमयन्त्याः , आस्यं तु = मुखं तु, कदा% कस्मिन् समये, दिवा रजन्यां वेति भावः / एकश्रिया = चन्द्राऽम्बुजयोरन्यतर, श्रिया, न कान्तं = न सुन्दरम्, अपि तु सदैव सुन्दरमिति भावः // 56 // अनुवादः-चन्द्र और कमल दिन और रात में सूर्य और चन्द्रसे डरकर अपनी शोभाको जब दमयन्तीके मुखमें रखते हैं, तब दिनमें चन्द्रकी और रातमें
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy