SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्ग: ( समालम्भनम् ) कुर्वत्याः, हृदये = वक्षसि, निपत्य = पतित्वा, अर्धेन्दुलील: = अर्धचन्द्राकारैः, कुचयोः = स्तनयोः, नखाऽङ्कः = नखरक्षतः, वियोगिवैरात - विरहिविरोधात् हेतोः, गलहस्तिता एव = हस्तेन गले गृहीत्वा नुन्ना एव, द्रुता= त्वरिता एव, न्यवृतत् = न्यवर्तिष्ट, पापभयादिति भावः // 25 // अनुवाद:-राजा नलकी दृष्टि उबटन करती हुई किसी स्त्रीके हृदय (छाती) में पड़कर अर्धचन्द्रके समान आकारवाले कुचोंमें स्थित नखक्षतोंसे विरहियोंमें चन्द्र के विरोधके कारण हाथसे गले में पकड़कर हटाई गईके समान शीघ्रता करती हुई ही लौट गयी // 25 // टिप्पणी-उद्वर्तयन्त्याः = उद्+वृत् + णिच् + लट् ( शतृ ) + डीप् + डस् / निपत्य = नि+पत्+क्त्वा ( ल्यप् ) / अर्धेन्दुलीलः = अधं चाऽसौ इन्दुः (क० धा०) / तस्य इव लीला येषां ते अर्धेन्दुलीलाः तैः (व्यधि० बह०) / "अर्धेन्दुश्चन्द्रशकले गलहस्तनखाऽङ्कयोः" इति विश्वः, नखाऽङ्कः = नखानाम् अङ्काः, तैः (10 त०)। वियोगिवरात् = वियोगिषु वैरं, तस्मात् ( स० त० ) / गलहस्तिता = गले हस्तः ( स० त० ), सः सञ्जातः यस्याः सा, गलहस्त+ इत+टाप् / नखाङ्क ( नखक्षत ) दर्शन और चन्द्रदर्शन भी विरहियोंको असह्य होनेसे उनमें वैर (शत्रुता) होता है यह तात्पर्य है / गलेमें हाथसे पकड़ा जाता हुआ हटता है यह भाव है / न्यवृतत्-नि+वृत+लु+तिप / “द्य दभ्यो लडि" इससे परस्मैपद होकर 'पुषादिद्य ताप्लुदितः परस्मैपदेषु" इस सूत्रसे 'च्लि' के स्थानमें अङ् / नलकी दृष्टि उद्वर्तन करती हुई स्त्रीके हृदयमें पड़कर.... पापके भयसे शीघ्रतापूर्वक लौट गई, यह भाव है // 25 // तन्वीमुखं द्रागधिगत्य चन्द्रं वियोगिनस्तस्य निमीलिताभ्याम् / द्वयं द्रढीयः कृतमोक्षणाभ्यां तदिन्दुता च स्वसरोजता च // 26 // अन्वयः तन्वीमुखं चन्द्रं द्राक् अधिगत्य वियोगिनः तस्य निमीलिताभ्याम् इक्षणाभ्यां तदिन्दुता स्वसरोजता च द्वयं द्रढीयः कृतम् // 26 // ___ व्याख्या-तन्वीमुखं = सुन्दरीवदनम् एव, चन्द्रम् = इन्दु, द्राक्शीघ्रम्, अधिगत्य प्राप्य, हठात् दृष्ट्वेति भावः / वियोगिनः विरहिणः / तस्य नलस्य, ईक्षणाभ्यां = नेत्राभ्यां तदिन्दुता = तस्य (तन्वीमुखस्य ) इन्दुता ( चन्द्रता ), स्वसरोजता च=स्वयोः ( आत्मनः) सरोजता च ( कमलता च), द्वयं = द्वितयं, द्रढीयः-दृढतरं, कृतं = विहितम्, अन्यथा कथं तत्समीपे निमीलनमिति भावः // 26 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy