SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ 114 नषधीयचरितं महाकाव्यम् "श्रीभरानतिथिसास्करवाणि, स्वोपभोगपरता न हिते"ति। पश्यतो बहिरिवाऽन्तरपीयं दृष्टिसृष्टिरधिका तव कापि // 23 // अन्वयः- "श्रीभरान् अतिथिसात् करवाणि। स्वोपभोगपरता न हिता" इति पश्यतः तव बहिः इव अन्तः अपि काऽपि इयं दृष्टिसृष्टि: अधिका / / ____ व्याख्या-श्रीभरान् =सम्पत्तिसमूहान्, अतिथिसात् =दानेन अतिथ्यधीनं, करवाणि कुर्याम्, स्वोपभोगपरता- निजमात्रोपभोगतत्परता, आत्मम्भरित्ता इति भावः / न हितान श्रेयस्करी, इति = एवं, पश्यतः विलोकयतः जानतश्च, तव-भवतः, बहिः इवबाह्य इव, देह इव, अन्तः अपि= अन्तरात्मनि अपि, काऽपि=अनिर्वचनीया, इयम् =एषा, दृष्टिसृष्टि:=ज्ञानसृष्टि: अक्षिसृष्टिश्च, अधिका=असाधारणी। - अनुवाद-(हे देवेन्द्र ! ) सम्पत्तियोंको दानसे अतिथियोंके अधीन करूंगा, केवल अपने उपभोगमें तत्परता हितकारक नहीं है, इस प्रकार देखते हुए और जानते हुए आपकी जैसे शरीरमें वैसे अन्तरात्मामें भी अनिर्वचनीय यह नेत्रोंकी और ज्ञानकी सृष्टि ( उत्पत्ति ) असाधारण है। टिप्पणी-श्रीभरान् =श्रियो भराः, तान् (10 त०)। अतिथिसात् = अतिथ्यधीनान् श्रीभरान् देयान करवाणि, "दे ये वा च" इस सूत्रसे चकार. पाठके सामथ्र्यसे साति प्रत्यय / करवाणि=(डु) कृत्र + लोट् + मिप् / स्वोपभोगपरता-परस्य भागः परता, पर+तल+टाप, स्वस्य उपभोगः (ष० त०), तस्मिन् परता ( स० त०)। पश्यतः-पश्यतीति, तस्य, दृश् (पश्य )+लट् (शत)+ ङस् / यहाँ पर दृश् धातु ज्ञान अर्थमें भी है / दृष्टिसृष्टि:- दृष्टे: ( नेत्रस्य, ज्ञानस्य वा ) सृष्टिः (ष० त०)। "दृष्टिानेऽक्षिदर्शने" इत्यमरः / इन्द्रके हजार नेत्र थे, अतः उनके नेत्रोंकी सृष्टि यहाँपर विवक्षित है / इस पद्यमें श्लिष्ट शब्दसे गृहीत दोनों दृष्टियोंके अभेद अध्यव. सायसे "बहिरिव" ऐसे कथनसे उपमा अलङ्कार है // 23 // आ. ! स्वभावमधुररनुभावस्तावकरतितरां तरलाः स्मः। .चां प्रशाधि गलिताऽवधिकालं साधु साधु विजयस्व विडोजः ! // 24 // अन्वयः-हे विडोजः ! स्वभावमधुरः तावकः अनुभावः अतितरां तरलाः स्मः / आः ! गलिताऽवधिकालं यां साधु प्रशाधि / साधु विजयस्व / व्याख्या-हे विडोजः हे इन्द्रः ! स्वभावमधुरैः-निसर्गसुन्दरः, तावक:= त्वदीयः, अनुभावैः=ऐश्वर्यः, अतितराम् = अत्यन्तं, तरलाः चञ्चलाः,
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy