SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ पचमः सर्गः 101 व्याख्या-दिनमणिः सूर्यः, द्विजराज - चन्द्रं ब्राह्मणोत्तमं च, करैः= किरणः, हस्तश्च, यत् पर्यभूत्=परिभूतवान् / अहह !=अद्भुतम् ! तथा हिअत्र=संसारे, कः जनः, स्वकृतम् =निजविहितं, कर्म - क्रियां, न मुफ्ते ? -न अनुभवति ? - अनुवाद-सूर्यने द्विजराजचन्द्र वा श्रेष्ठ ब्राह्मणको किरणोंसे अथवा हाथोंसे जो परिभूत किया, उस कारणसे उस समय उन( सूर्य )को द्विजराज श्रेष्ठ ब्राह्मण और चन्द्रमाने करों( किरणों वा हाथों )से परिभूत किया। इस संसारमें कोन अपने किये गये कर्मका फल नहीं भोगता है ? टिप्पणी-दिनमणिः दिनस्य मणिः ( 10 त० ) / द्विजराज -द्विजानां राजा, तम् (ष० त०)। करैः="बलिहस्तांऽशवः करा" इत्यमरः / पर्यभूतपरि+भू + लु+तिप् / अहह ="अहहेत्यद्भुते खेदे" इत्यमरः / स्वकृतंस्वेन कृतं, तत् ( तृ० त० ) / सब कोई अपने किये गये कर्मका फल भोगता है, यह तात्पर्य है / इस पद्यमें अर्थान्तरन्यास अलङ्कार है / / 6 // विष्टरं तटकुशाऽऽलिभिरद्धिः पाद्यमय॑मथ कच्छवहाभिः। . पप्रवृन्दमधुमिर्मधुपर्क. स्वर्गसिन्धुरविताऽतिथयेऽस्मै // 7 // अन्वयः-अथ स्वर्गसिन्धुः अतिथये अस्मै तटकुशाऽऽलिभिः विष्टरम्, अद्भिः पाद्यं, कच्छरुहाभिः अध्य, पद्मवृन्दमधुभिः मधुपर्क च अदित।। व्याख्या-अथ =अनन्तरं, स्वर्गसिन्धुः मन्दाकिनी, अतिथये=आगन्तवे, अस्मै नारदाय, तटकुशाऽऽलिभिः-तीरदर्भाऽवलिभिः, विष्टरम् =आसनम्, अद्भिः=जलेन, पाद्यं =पादाऽर्थ जलं, कच्छरुहाभिः=जलप्रायभूम्युत्पन्नाभिर्ल. ताभिः, अध्यं = पूजार्थ पुष्पफलादिः, पद्मवृन्दमधुभिः कमलसमूहमकरन्दः, मधुपर्क चदधिमधुघृतं च, अदित=दत्तवती। ___ अनुवाद-तब मन्दाकिनीने अतिथि नारदको तीरके कुशोंसे भासन, जलसे पाद्य ( पैर धोने के लिए जल ), जलप्राय देशमें उत्पन्न होनेवाली लताओंसे अध्यं ( पूजाके लिए पुष्प और फल आदि ) और कमलोंके मधुओं(मकरन्दों). से मधुपर्क दे दिया। . . टिप्पणी-स्वर्गसिन्धुः स्वर्गस्य सिन्धुः (10 त०) / तटकुशाऽऽलिभिः= तटे कुशानि ( स० त०), तेषाम् आलयः, ताभिः (10 त०)। विष्टरं % विस्तीर्यते इति विष्टरः, तम्, वि+स्त+अप् / “वृक्षाऽऽसनयोविष्टरः" इस सूत्रसे षत्वनिपात / “विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्" इत्यमरः /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy