SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ 100 . नषधीयचरितं महाकाव्यम् अनुवाद-नारदजीने इन्द्रभवन आदिके अहङ्कारको दूर करनेवाले देवगृहोंको लङ्घन किया / चरणमें झुकनेवाले उन भवनोंके स्वामियोंके प्रार्थना करनेपर भी उन्होंने उनके आतिथ्यको स्वीकार नहीं किया। टिप्पणी-खण्डितेन्द्रभवनाद्यभिमानान् = इन्द्रस्य भवनम् (10 त०), इन्द्रभवनम् आदिर्येषां ते ( बहु० ), तेषाम् अभिमानः (10 त०), खण्डित इन्द्रभवनाद्यभिमानो यस्ते, तान् (बहु०)। अङ्घिविनम्रः= अङ्घयोः विनम्राः, तैः ( स० त० ) / तत्पतिभिः तेषां पतयः, तैः (पं० त०)। अतिथिताम् = अतिथि +तल् +टाप् + अम् / अनुमेने= अनु +मन+लिट्+ त॥४॥ तस्य तापनभिया तपनः स्वं तावदेव समकोचयचिः। यावदेष दिवसेन शशीव द्रागतप्यत न तन्महसव // 5 // अन्वय:-तपनः तस्य तापनभिया स्वम् अचिः तावत् एव समकोचयत् / यावत् एष दिवसेन शशी इव तन्महसा एव द्राक् न अतप्यत / ज्याण्या-तपन:-सूर्यः, तस्य= मुनेः, नारदस्य / तापनभिया-सन्तापनभयेन, स्वम् =आत्मीयम्, अचि:-तेजः, तावत् एव तत्परिमाणम् एव, समकोचयत् =सकोचितवान् / . यावत् यत्परिमाणम्, एषः तपनः, दिवसेन दिनेन, दिनतेजसेत्यर्थः, शशी इवचन्द्र इव, तन्महसा एव = मुनितेजसा एव, द्राक्=सपदि, न अतप्यत=सन्तप्तोऽभूत् / / ___ अनुवाद-सूर्यने नारद मुनिके तापके भयसे अपने तेजको उस परिमाणतक संकुचित कर डाला, जिस परिमाणसे सूर्य दिनसे चन्द्रमाके समान मुनिके तेजसे ही शीघ्र सन्तप्त नहीं हुए। ___ टिप्पणी-तापनभिया तापनात् भी:, तया (प० त०)। समकोचयत्-: सं+कुच+ णिच् + लङ्+त / तन्महसा=तस्य महः, तेन (ष० त०)। मुनिको संतप्त करानेसे अपने तेजको संकुचित करना अच्छा है, ऐसा समझकर सूर्य मन्द प्रकाशवाले हो गये, यह अर्थ है। सूर्यसे भी मुनि तेजस्वी हैं, यह अभिप्राय है / इस पद्यमें उपमा अलङ्कार है // 5 // पर्यभूद्दिनमणिद्विजराजं पत्कररहह ! तेन तदा तम् / पर्यभूत खल कर द्विजराजः, कर्म कः स्वकृतमत्र न भुक्ते // 6 // अन्धयः-दिनमणिः द्विजराजं करैः यत् पर्यभूत् / तेन तदा तं द्विजराजः करः पर्यभूत् / अहह / तथाहि-अत्र कः स्वकृतं कर्म न भुङ्क्ते ?
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy