SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः मिति शेषः / अस्य =नलस्य, स्वभावोऽपि =पापभीरुत्वादिरूपा प्रकृतिरपि, कियान् अपि=अल्पः अपि, लूनः किं छिन्नः किम् ? यत्-यस्मात् कारणात्, त्वत्प्रापकात् = त्वत्प्राप्तिसाधनात् / एनसः अपि=पापात् अपि, न त्रस्यति= नो बिभेति, एवं च-त्वयि = भवत्यां, दास्ये अपि - दासकर्मणि अपि, न लज्जते एव=नो जिह्रति एव, स इति शेषः // 110 // अनुवाद-(हे राजकुमारी ! ) कामदेवने तीखे बाणोंसे अत्यन्त भेदन कर नलके स्वभावको भी कुछ छिन्न कर दिया है क्या? जो कि नल आपको पानेके साधनभूत पापसे भी नहीं डरते हैं और आपके दासभावमें भी लज्जित नहीं हो रहे हैं // 110 // टिप्पणी- लूनाः=लू +त+ सु / त्वत्प्रापकात्त व प्रापकं, तस्मात् (10 त०)। एनसः= त्रसी धातुके योगमें "भीत्रार्थानां भयहेतुः" इससे अपादानसंज्ञक होकर पञ्चमी / त्रस्यति="त्रसी उद्वेगे" धातुसे "वा भ्राशभ्ला. शक्रमुक्लमुत्रसित्रुटिलषः' इससे विकल्पसे श्यन्, लट् +तिप् // 110 // स्मार ज्वरं घोरमपत्रपिष्णोः सिद्धाऽगदङ्कारचये चिकित्सो / निदानमौनादविदिशाला साङ्क्रामिकी तस्य रजेव लज्जा॥१११॥ अन्वयः-घोरं स्मारं ज्वरं चिकित्सो सिद्धाऽगदङ्कारचये निदानमौनात् - अपत्रपिष्णोः तस्य विशाला लज्जा साङ्क्रामिकी रुजा इव अविशत् // 111 // * व्याख्या-घोरं दारुणं, स्मारं=स्मरसम्बन्धिनं, ज्वरं रोगविशेष, कामसन्तापमित्यर्थः / चिकित्सी रोगप्रतिकर्तरि, सिद्धाऽगदङ्कारचये=समर्थवैद्यसमूहे, निदानमौनात् =रोगकारणाऽनभिधानात्, अपत्रपिष्णोः=लज्जाशीलस्य, तस्य = नलस्य, विशाला= महती, लज्जाव्रीडा, साकामिकीसंसर्गजनिता, रुजा इव =रोग इवं, अविशत्-प्रविष्टा // 111 // अनुवाद-दारुण कामसन्तापका प्रतिकार करनेवाले समर्थ वैद्यसमूहमें रोगके कारणको नहीं कहनेसे लज्जाशील नलकी बड़ी लज्जा संसर्गसे उत्पन्न रोगके समान प्रविष्ट हुई / / 111 / / .... टिप्पणी-स्मारं-स्मरस्य अयं स्मारः, तम्, स्मर+अण् + अम् / चिकित्सी केतितुम् इच्छुः चिकित्सुः, तस्मिन्, "कित निवासे रोगाऽपनयने च" इस धातुसे "गुप्तिज्किद्भयः सन्' इससे सन् होकर "सनाशंसभिक्ष उः" इससे उ प्रत्यय / सिद्धाऽगदङ्कारचये अगदं कुर्वन्तीति अगदङ्काराः, अगद-उपपदपूर्वक कृ धातुसे "कर्मण्यण्" इससे अण् प्रत्यय / "कारे सत्याऽगदस्य" इससे
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy