SearchBrowseAboutContactDonate
Page Preview
Page 1035
Loading...
Download File
Download File
Page Text
________________ - नेवधीयचरितं महाकाव्यम् व्याख्या-तदातस्मिन् काले, सदः = स्वयंवरसभाम्, दिदृक्षुः = द्रष्टुमिच्छुः, देवः = चतुराननः, अष्टासु = अष्टसङ्ख्याकासु, हरित्सु - दिक्ष, दृष्टी। = नयनानि, निदिदेश = ददाति स्म, य: ब्रह्मा, लङ्गी= शिवलिङ्गसम्बन्धिनीम्, शिर:श्रियम् = शिरोभागशोभाम्, अदृष्ट्वा = अनवलोक्यापि मृषावादितकेतकोकः = कूटसाक्षीकृतकेतकीकुसुमः / एवंविधब्रह्मपरिचायकः कौतुकी कविः कमनीयः। टिप्पणी-दिदृक्षः-दृशे सन्नन्तात् 'सनाशंसभिक्ष उः' इत्युप्रत्ययः / लैङ्गीम् =लिङ्गस्येयं लङ्गी ताम्, शिरसः श्रीः ताम् (10 तत्पु० ) मृषा वादिता केतकी येन सः (बहुव्रीहि ) मृषा वदतीति मृषावादिनी तादृशी कृता मृषावादि. शब्दात् 'तत्करोति' ण्यन्तात् क्तप्रत्ययः / अनाद्यन्तस्य महतशिवलिङ्गस्यावलोकनाय ( पर्यन्तज्ञानाय ) उपरि ब्रह्मा अधोभागे विष्णुजंगाम विष्णुः सत्यं कथितवान् 'न मयाऽधोभागपर्यन्तो दृष्ट:' ब्रह्मा चोपरि गतः स्वयं मिथ्यावदत् 'मयोपरिभागपर्यन्तो दृष्टः' तत्र सत्यापनाय केतकीकुसुमः कूटसाक्षित्वं प्रापितः / इति पौराणिकी कथात्रानुसन्धेया। ततश्च शिवेन ब्रह्मा शप्तः 'तव पूजां न केपि करिष्यन्ति' केतकी च 'न त्वं मम पूजायामुपयोक्ष्यसे' इति शप्ता / भावः-स्वयंवरसभा द्रष्टुं तत्रास चतुराननः / ___एकदैवाटदिक्ष्वाष्टव्यापारितविलोचनः / शिरः शवलिङ्गस्य चाप्रेक्षिताऽपि मृषा केतकी येन सक्षीकृता वै / विधाता स दृष्टी: दिशः स्वाः दिदेश तदाष्टो दिदृशुः सदस्तत् समास्त // अनुवादः-उस काल में सभा को देखने के लिये ब्रह्मा ने एक बार ही आठों दिशाओं को देखने के लिये आठों नेत्रों को लगा दिया। जिन्होंने भगवान् शङ्कर के अनाद्यन्तलिज के शिरोभाग के पर्यन्त को न देखकर भी झूठ बोला 'मैंने देखा है' और केतकी कुसम से झूठी गवाही दिलवायी। इस प्रकार ब्रह्मा के परिचय देने वाले कौतुकी कवि को धन्यवाद / / 52 // एकेन पर्यक्षिपदात्मनाऽदि चक्षुर्मुरारेरभवत् परेण / तेादशात्मा दशभिस्तु शेर्षदिशो दशालोकत लोकपूर्णाः // 53 // मन्वयः-द्वादशात्मा एकेन आत्मना अद्विम् पर्यविपत् अपरेण मुरारे चक्षुः अभवत, शेषः दशभिः लोकपूर्णाः दश दिशः अलोंकत / ज्यास्या-द्वादशात्मा=द्वादशाकारः भास्करः, एकेन मात्मना-स्वरूपेण
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy