SearchBrowseAboutContactDonate
Page Preview
Page 1034
Loading...
Download File
Download File
Page Text
________________ वशमः सर्गः भावः-स्वप्रेप्सितस्वेष्टगुणस्य यस्य स्पर्धा विधत्ते पुरुषः स तस्य / श्रेष्ठत्वमाहस्म ततो हि तत्र करोत्यवज्ञामधिकां सुयुक्ताम् // . ... अनुवाद:-जो व्यक्ति प्रतिष्ठा प्राप्त करने के लिये किसी श्रेष्ठ गुण वाले से स्पर्धा करता है वह उसकी श्रेष्ठता और अपनी न्यूनता को स्वयं कह देता है इसलिये उसके प्रति अवहेलना करना उचित ही है यही कारण था कि नल ने उन देवों की अवहेलना की // 50 // गीर्देवतागीतयशःप्रशस्तिः श्रिया तडित्वल्ललिताभिनेता। मुदा तदाऽवक्षत केशवस्तं स्वयंवराडम्बरमम्बरस्थः / / 51 // अन्वयः-तदा केशव: गीर्देवतागीतयशःप्रशस्तिः श्रिया तडित्वल्लसिताभिनेता अम्बरस्थः तत् स्वयंवराडम्बरं मुदा ऐक्षत। व्याख्या-तदा तस्मिन् काले, केशवः = श्रीविष्णुः, गीर्देवतागीतयशःप्रशस्तिः = सरस्वतीकृतकीर्तिस्तुतिः, श्रिया = लक्षम्या तडित्वल्लसिताभिनेतासचपलमेघश्रीका, अम्बरस्थः=आकाशस्थः, तत् प्रस्तुतम् स्वयंवराड्म्बरम् = स्वयंवरसमारोहम्, मुदा = आनन्देन, ऐक्षत = अवालुलोकत् / - टिप्पणी-गीर्देवतागीतयशःप्रशस्तिः=गिरां देवता गीर्देवता ( ष. तत्पु०) तया गीता यशःप्रशस्तिर्यस्य सः तथोक्तः (बहुव्रीहिः) तडिद्वल्लसिताभिनेता - तडिद्वतः लसितम् (10 तत्पु० ) तस्याभिनेता (10 तत्पु०) सरस्वती. लक्ष्मीभ्यां युक्तः / स्वयंवरस्य आडम्बरम् स्वयंवराडम्बरम् / ऐक्षत= ईक्षतेर्लङ्गलकारः। भावः वाणीवणितसुयशाः लक्ष्मीविद्युल्लसद्घनश्यामः। ___अम्बरमध्यावस्थः हरिरक्षत स्वयंवराकल्पम् // अनुवादः-उस काल में भगवान् श्रीविष्णु वाणी द्वारा वर्णित कीति वाले एवं लक्ष्मी के सानिध्य से चपला से युक्त मेव के समान कान्तियुक्त होकर आकाश में स्थित होकर उस स्वयंवर के भव्य समारोह को देख रहे थे // 51 / / अष्टौ तदाऽष्टासु हरित्सु दृष्टोः सदो दिदृक्षुनिदिदेश देवः / लैङ्गीमदृष्ट्वाऽपि शिर श्रियं यो दृष्टौ मृषावादितकेतकोकः // 52 // अन्वयः-तदा सद: दिदृशुः देवः अष्टासु हरित्सु दृष्टी: निदिदेश, य: लैजों शिरःश्रियम् अदृष्ट्वा अपि मृषावादितकेतकीकः /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy