SearchBrowseAboutContactDonate
Page Preview
Page 1032
Loading...
Download File
Download File
Page Text
________________ बशमः सर्गः श्रितमुग्धभावाः= अङ्गीकृतमूढभावाः, सन्तः इह =स्वयंवरे, असाम= भवाम, तत् = तस्मात्, आशापतितान् = भैमीलाभाशया आगतान्, नः= अस्मान्, धिक, इदञ्च अस्माकम् विबुधत्वम् = देवत्वम् विपश्चित्त्वञ्च धिक् अस्तु / पक्षान्तरे-यत् तव नाम रूपञ्च अधिगत्य विधाय, श्रितमुग्धभावा:-प्राप्तसौन्दर्यश्रियः इह असाम = दीव्यामहे, तत् = तस्माद, नः = अस्माकम् दिक्पालत्वम् धिक्, बिबुधत्वम् = देवस्वच धिक् अस्तु / टिप्पपी-नरेन्द्रः =नराणामिन्द्रः नरेन्द्रः (10 तत्पु० ) अधिगत्य = अधि +गम् +क्त्वा-ल्यप् / धितमुग्धभावा::श्रित: मुग्धभावो यैस्ते (बहुव्रीहिः) 'मुग्धः सुन्दरमूढयोः' इति विश्वः। असाम - अस् धातोः लोट् उत्तमपुरुषबहुवचनम्, पक्षे 'अस्' गति दीप्त्यादानेषु, इति धातो रूपम् / आशापतिताम् (न) आशया पतितास्तान् (त० तत्पु० ) पक्षे आशाया पतयः तेषां भावः आशापतिता ताम् (10 तत्पु०) 'आशा तृष्णा दिशोरपि' इति विश्वः / विबुधत्वं = देवत्वं विपश्चित्त्वञ्च, 'विबुधः पण्डिते देवे' विश्वः / श्लेषालङ्कारः। भाव:नाम रूपमधिगम्य ते स्वयं भीमजाधिगमकाञ्छयाऽगतान् / तिष्ठतोत्र विबुधान् विमोहितान् नोधिगस्तु सदसि प्रतिष्ठितान् // पक्षे-तावकं नाम रूपञ्च धृत्वा वयं भीमजालाभलोभात् समृश्रियः / मागता यत्ततो दिक्पतित्वं तथा देवतात्वञ्च नो धिक् निचीना वयम् // अनुवाद:-हे नरेन्द्र ! आप के नाम एवं रूप को स्वयं जान कर भी मूर्खता को धारण कर हम लोग जो यहां वर्तमान है इस कारण दमयन्ती के लाभ के लोभ से आये अथवा देव भाव से पतित हुये हम लोगों को धिक्कार है और हम लोगों की विद्वत्ता को भी धिक्कार है। पक्ष में-हे नरेन्द्र ! तुम्हारे नाम और रूप को धारण करके जो हम लोग यहाँ सुन्दर प्रतीत हो रहे हैं दमयन्ती के लाभ के लोभ से इस कपट करने बाले हम लोगों की दिक्पालता को धिक्कार है और हम लोगों के देवत्व को भी धिक्कार है // 48 // सा वागवाज्ञायितमा नलेन तेषामनाङ्कितवाक्छलेन / * स्त्रीरत्नलाभोचिंतयत्नमग्नमेनं न हि स्म प्रतिभाति किञ्चित् // 49 // अन्वयः-अनाहित वाक्छलेन नलेन तेषां सा वाक् अवज्ञायितमा स्त्रीरत्नलाभोचितयललग्नम् किञ्चित् न प्रतिभाति स्म /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy