SearchBrowseAboutContactDonate
Page Preview
Page 1031
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् इस प्रकार दिया। जो हम लोग तुम्हारे सन्निकट स्थित हैं उनमें कोई भी इलाभू (पुरुरवा) नहीं है न काम है न नासत्य ( अश्विनी कुमार ) है / अथ च कोई भौम (भूतल पर जन्मा ) नहीं हैं, सभी दर्पहीन है कोई भी सत्य नहीं है, सब झूठे हैं / इस प्रकार शब्द छल से वे लोग अपना सही परिचय दे दिये // 46 // तेभ्यः परान्नः परिभावयस्व श्रिया विदूरीकृतकामदेवान् / अस्मिन् समाजे बहुषु भ्रमन्ती भेमी किलास्मासु घटिष्यतेऽसौ // 47 // अन्वयः-श्रिया विदूरीकृतकामदेवान् नः तेभ्यः परान् परिभावयस्व, अस्मिन् समाजे बहुषु प्रमन्ती असौ भैमी अस्मासु घटिष्यते / व्याख्या-श्रियाकान्त्या, विदूरीकृतकामदेवान् = न्यक्कृतमनोभवान्, नः- अस्मान्, तेभ्यः- पूर्वोक्तभ्यः, परान् = इतरान्, परिभावयस्व =जानीहि, अस्मिन् समाजे= स्वयंवरस्थलगतराजलोके, बहुषु-बहुत्र, भ्रमन्ती=भ्रमणं कुर्वाणा नलभ्रममादधाना वा, असौ भैमीसा भीमपुत्री दमयन्ती, अस्मासुतदनुरूपेषु घटिष्यते = संभन्स्यते किलेति सम्भावनायाम् / टिप्पणी-विदूरीकृतकामदेवान् विदूरीकृतः कामदेवो यस्ते तान् (ब. व्रीहि ) / समाजे = सम्पूर्वादजेपन भ्रमन्ती =अयं नल इति भ्रमं कुर्वाणा अत्रार्थ द्रवस्यापि विवक्षणात प्रकृतश्लेषः / भावः-अभिकानभिभूय भूयसः क्षितिपान्नः परिभूतदर्पकान् / नहि भीमभवा भवे भविष्णुः परभार्या शुभहावभावभव्या // अनुवाद:-कान्ति से कामदेव को तिरस्कृत करने वाले हम लोगों को पूर्वोक्त देवों से भिन्न समझो, अनेक राजाओं के निकट घूमती हुई वह दमयन्ती हम लोगों का वरण करेगी, यहां पर अनेक नलाकारों में भ्रम से (ये ही नल है ऐसा भ्रम करके ) हम लोगों का वरण करेगी इसी आशा से हम लोग आये हैं ऐसा गूढ भाव है // 47 // असाम यन्नाम तवेह रूपं स्वेनाधिगत्य श्रितमुग्धभावाः। तन्नो धिगाशापतितानरेन्द्र ! षिक् चेदमस्मद्विबुधत्वमस्तु // 48 // मन्बया-हे नरेन्द्र ! यत् तव नाम रूपं च स्वेनाधिगत्य त्रितमुग्धभावाः इह असाम, तत् आशापतितान् नः धिक, इदं अस्माकं विवुधवम् च धिक् अस्तु / न्याया-हे नरेन्द्र = तुपते, यत् =यस्मात् कारणाद, तव भवतः, नाम = अभिधेयम्, रूपम् = आकारम् च, स्वेन =बास्मना, अधिमत्य-शावा, अपि
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy