________________ 452 सिद्धहैमबृहत्मक्रिया. [तद्धित - 2242 वाढान्तिकयोः साधनेदौ / / 7 / 4 / 37 // वाढ-अन्तिकयोर्णीष्ठेयसुषु परतो यथासंख्यं साध नेद इत्येतावादेशौ स्याताम् / साधिष्ठः। साधीयान् / नेदिष्ठः। नेदीयान् / प्रियस्थिरेत्यादिना णीष्ठेयसुषु यथासंख्यं प्रा इत्यादय आदेशाः। प्रियस्य पा, प्रेष्ठः प्रेयान् / स्थिरस्य स्था, स्थेष्ठः स्थेयान् / स्फिरस्य स्फा, स्फेष्ठः स्फेयान् / ऊरोर्वर, वरिष्ठः वरीयान् / गुरोर्गर्, गरिष्ठः गरीयान् / बहुलस्य बंड् , बंहिष्ठः बंहीयान् / तृपस्य त्रप् , त्रपिष्ठः पीयान् / दीर्घस्य द्राघ , द्राधिष्ठः द्राधीयान् / वृद्धस्य वर्ष , वर्षिष्ठः वर्षीयान् / वृन्दारकस्य वृन्द, वृन्दिष्ठः वृन्दीयान् / पृथुमृदुभृशेत्यादिना पृथ्वादीनां ऋकारस्य णीष्ठेयसुषु रः। प्रथिष्ठः। प्रथीयान् / म्रदिष्ठः। नदीयान् / भ्रशिष्ठः। भ्रशीयान् / क्रशिष्ठः। क्रशीयान् / द्रढिष्ठः। द्रढीयान् / परिवढिष्ठः / परिवढीयान् / केचित्तु दृढशब्दस्यापीच्छन्ति / वढिष्ठः। वढीयान् / 2243 बहोर्णीष्ठे भूस् // 74 // 40 // बहुशब्दस्य णीष्ठयोः परयोर्भूयू इत्ययमादेशः स्यात् / भूमापवादः। भूयिष्ठः। भूलक चेवर्णस्य / भूयान् / स्थूलदूरेत्यदिना स्थूलादीनां अन्तस्थादेरवयवस्य लुकि नामिनश्च गुणे स्थविष्ठः स्थवीयान् / दूर-दविष्ठः / दवीयान् / युवन्-यविष्ठः यवीयान् / इसिष्ठः। इसीयान् / क्षेपिष्ठः क्षेपीयान् / क्षोदिष्ठः। क्षोदीयान् / 'त्रन्त्यस्वरादेः' करिष्ठः करीयान् / 2244 त्यादेश्च प्रशस्ते रूपप् // 7 / 3 / 10 // त्याद्यन्तानाम्नश्च प्रशस्तेऽर्थ वर्तमानाद्रूपप् प्रत्ययः स्यात् / प्रशस्तं पचति पचतिरूपम् / पचतोरूपम् / पचन्तिरूपम् / त्याद्यन्तानां क्रियाप्रधानत्वात् तस्याश्च साध्यत्वेन लिङ्गसंख्याभ्यामयोगात् रूपबन्तस्यौत्सर्गिकमेकवचनं नपुंसकलिङ्गं च भवति / प्रशस्तो वैयाकरणो वैयाकरणरूपः। पण्डितरूपः। प्रकृते प्रवृत्तिनिमित्तस्य वैस्पष्टयं परिपूर्णता प्रशस्तत्वम् / तेनात्रापि भवति। वृषलरूपोऽयमपि पलाण्डुना सुरां पिबेत्। दस्युरूपोऽयमप्यक्ष्णोरञ्जनं हरेत् / पटुतमरूपः पटुतररूपः / पकारः पुंवद्भावार्थः। शोभनरूपा / दर्शनी यरूपा। 2245 अतमबादेरीषदसमाप्ते कल्पप् देश्यप् देशीर / / 7 / 3 / 11 // त्यादेश्चेति वर्तते / संपूर्णता पदार्थानां समाप्तिः / सा किंचिदूना ईपदसमाप्तिः। तद्विशिष्टेऽर्थे वर्तमानात् त्याद्यन्तानाम्नश्च तमबाधन्तवर्जितात् कल्पप देश्यप् देशीयर इत्येते प्रत्ययाः स्युः। ईपदसमाप्तं पचति पचतिकल्पम् / पचतिदेश्यम् / पचतिदेशी