________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 135 पर्यायान्तरयोगे न भवति / ग्रामस्य राजा / अत्र षष्ठयेव भवति / सप्तम्यर्थमिदं वचनम् / 591 व्याप्ये क्तेनः // 2 / 2 / 99 // इष्टादिभ्यः क्तान्तेभ्य इष्टमनेनेत्याद्यर्थे तद्धित इन वक्ष्यते / क्तप्रत्ययान्ताद्य इन् तदन्तस्य व्याप्ये वर्तमानाद् गौणानाम्नः सप्तमी स्यात् / वेति निवृत्तम् / अधीतं व्याकरणमनेनेति वाक्यावस्थायामभिधायाधीतीति वृत्त्योक्तेनानभिहिते कर्मणि प्रत्ययार्थकर्तृकेण च धात्वर्थेन व्याप्यमाने कृतपूर्वी कटमित्यादाविव द्वितीयायां प्राप्तायां तदपवादोऽयम् / अधीतं व्याकरणमनेनाधीती व्याकरणे / क्तेनेति किम् / कृतपूर्वी कटम् / व्याप्य इति किम् मासमधीती व्याकरणे / अत्र मासात् मा भूत् / मासस्य हि न कर्मत्वम् / द्वितीया तु कालाध्वनोाप्तावित्यनेन / 592 तद्युक्ते हेतौ // 2 // 2100 // हेतुनिमित्तं कारणम् / तेन व्याप्येन युक्ते संयुक्त हेतौ वर्तमानाद् गौणान्नाम्नः सप्तमी स्यात् / हेतुतृतीयापवादः / 'चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् / केशेषु चमरी हन्ति सीम्नि पुष्कलको हतः॥ तद्युक्त इति किम् / वेतनेन धान्यं लुनाति / नात्र वेतनं धान्येन संयुक्तम् / हेताविति किम् / देवस्य पादौ स्पृशति / 593 अप्रत्यादावसाधुना // 2 / 2 / 101 / / असाधुशब्देन युक्ताद् गौणानाम्नोऽप्रत्यादौ-प्रत्यादिप्रयोगाभावे सप्तमी स्यात् / असाधुमैत्रोमातरि / अप्रत्यादाविति किम् / असाधुमैत्रो मातरं प्रति पर्यनु अभि वा। 594 साधुना // 2 / 2 / 102 // साधुशब्दयुक्ताद् गौणान्नाम्नोऽप्रत्यादौ सप्तमी स्यात् / साधुमैत्रो राजनि। अप्रत्यादावित्येव / साधुमैत्रो राजानं प्रति पर्यबभि वा / उत्तरत्रार्चायां विधानात् अनर्चायां तु व्यावृत्तेस्तत्त्वाख्याने विधिरयम् / कथं साधु त्यो राज्ञ इति / भृत्यापेक्षाऽत्र षष्ठी न साध्व पेक्षा / साध्वपेक्षायां तु सप्तम्येव / 595 निपुणेन चार्चायाम् // 1 / 2 / 103 // निपुणशब्देन साधुशब्देन च युक्ताद् गौणानाम्नोऽपत्यादौ सप्तमी स्यात् अर्चायाम् गम्यायाम् / षष्ठ्यपवादः / मातरि निपुणः / पितरि साधुः / अर्चायामिति किम् / निपुणो मैत्रो मातुः / साधु